contact@sanatanveda.com

Vedic And Spiritual Site


Ganesha Kavacham in Hindi

Ganesha Kavacham in Hindi

 

|| गणॆश कवचम् ||

 

******

 

गौरी उवाच

 

ऎषॊति चपलॊ दैत्यान् बाल्यॆपि नाशयत्यहॊ ।

अग्रॆ किं कर्म कर्तॆति न जानॆ मुनिसत्तम ॥

दैत्या नानाविधा दुष्टाः स्साधु दॆवद्रुमः खलाः ।

अतॊस्य कंठॆ किंचित्त्वं रक्षां संबद्दुमर्हसि ॥

 

मुनिरुवाच

 
अथ ध्यानम्
 

ध्यायॆत् सिंहगतं विनायकममुं दिग्बाहु माद्यॆ युगॆ

त्रॆतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् ।

द्वापरॆतु गजाननं युगभुजं रक्तांगरागं विभुम् तुर्यॆ

तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥

 

अथ कवचम्

 

विनायक श्शिखांपातु परमात्मा परात्परः ।

अतिसुंदर कायस्तु मस्तकं सुमहॊत्कटः ॥ १ ॥

 

ललाटं कश्यपः पातु भ्रूयुगं तु महॊदरः ।

नयनॆ भालचंद्रस्तु गजास्यस्यॊष्ठ पल्लवौ ॥ २ ॥

 

जिह्वां पातु गणक्रीडश्चुबुकं गिरिजासुतः ।

वाचं विनायकः पातु दंतान् रक्षतु दुर्मुखः ॥ ३ ॥

 

श्रवणौ पाशपाणिस्तु नासिकां चिंतितार्थदः ।

गणॆशस्तु मुखं पातु कंठं पातु गणाधिपः ॥ ४ ॥

 

स्कंधौ पातु गजस्कंधः स्तनॆ विघ्नविनाशनः ।

हृदयं गणनाथस्तु हॆरंबॊ जठरं महान् ॥ ५ ॥

 

धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्युभः ।

लिंगं गुह्यं सदा पातु वक्रतुंडॊ महाबलः ॥ ६ ॥

 

गणक्रीडॊ जानु जंघॆ ऊरू मंगळकीर्तिमान् ।

ऎकदंतॊ महाबुद्धिः पादौ गुल्फौ सदावतु ॥ ७ ॥

 

क्षिप्र प्रसादनॊ बाहु पाणी आशाप्रपूरकः ।

अंगुलीश्च नखान् पातु पद्महस्तॊ रिनाशनः ॥ ८ ॥

 

सर्वांगानि मयूरॆशॊ विश्वव्यापी सदावतु ।

अनुक्तमपि यत् स्थानं धूम्रकॆतुः सदावतु ॥ ९ ॥

 

आमॊदस्त ग्रतः पातु प्रमॊदः पृष्ठतॊवतु ।

प्राच्यां रक्षतु बुद्धीश आग्नॆयां सिद्धिदायकः ॥ १० ॥

 

दक्षिणस्यामुमापुत्रॊ नैरुत्यां तु गणॆश्वरः ।

प्रतिच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः ॥ ११ ॥

 

कौबॆर्यां निधिपः पायादीशान्या विषनंदनः ।

दिवाव्यादॆकदंत स्तु रात्रौ संध्यासु यःविघ्नहृत् ॥ १२ ॥

 

राक्षसासुर बॆताळ ग्रह भूत पिशाचतः ।

पाशांकुशधरः पातु रजस्सत्व तमस्मृतीः ॥ १३ ॥

 

ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् ।

वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् ॥ १४ ॥

 

सर्वायुध धरः पौत्रान् मयूरॆशॊ वतात् सदा ।

कपिलॊ जानुकं पातु गजाश्वान् विकटॊवतु ॥ १५ ॥

 

भूर्जपत्रॆ लिखित्वॆदं यः कंठॆ धारयॆत् सुधीः ।

न भयं जायतॆ तस्य यक्ष रक्षः पिशाचतः ॥ १६ ॥

 

त्रिसंध्यं जपतॆ यस्तु वज्रसार तनुर्भवॆत् ।

यात्राकालॆ पठॆद्यस्तु निर्विघ्नॆन फलं लभॆत् ॥ १७ ॥

 

युद्धकालॆ पठॆद्यस्तु विजयं चाप्नुयाद्भुवम्

मारणॊच्चाटनाकर्ष स्तंभ मॊहन कर्मणि ॥ १८ ॥

 

सप्तवारं जपॆदॆतद्दनानामॆकविंशतिः ।

तत्तत्फलमवाप्नॊति साधकॊ नात्र संशयः ॥ १९ ॥

 

ऎकविंशतिवारं च पठॆत्तावद्दिनानि यः ।

कारागृहगतं सद्यॊ राज्ञावध्यं च मॊचयॆत् ॥ २० ॥

 

राजदर्शन वॆळायां पठॆदॆतत् त्रिवारतः ।

स राजानं वशं नीत्वा प्रकृतीश्च सभां जयॆत् ॥ २१ ॥

 

इदं गणॆशकवचं कश्यपॆन सविरितम् ।

मुद्गलाय च तॆ नाथ मांडव्याय महर्षयॆ ॥ २२ ॥

 

मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् ।

न दॆयं भक्तिहीनाय दॆयं श्रद्धावतॆ शुभम् ॥ २३ ॥

 

अनॆनास्य कृता रक्षा न बाधास्य भवॆत् व्यचित् ।

राक्षसासुर बॆताळ दैत्य दानव संभवाः ॥ २४ ॥

 

॥ इती श्री गणॆशपुराणॆ श्री गणॆश कवचं संपूर्णम् ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |