contact@sanatanveda.com

Vedic And Spiritual Site


Sri Maha Ganapati Sahasranama Stotram in Hindi

श्री महागणपति सहस्रनाम स्तॊत्रम्
Ganapati Sahasranama Stotram in Hindi

Sri Maha Ganapati Sahasranama Stotram in Hindi

Ganesha Sahasranama Stotram Hindi (or Maha Ganapati Sahasranama Stotram) is a sacred hymn containing a thousand names dedicated to Lord Ganesha, a widely worshiped deity in Hinduism. ‘Sahasra’ means thousand and ‘Nama’ means name. Ganapati Sahasranama consists of 1000 names of Lord Ganesha, each name representing his divine qualities and attributes.

Lord Ganesha is known as the lord of beginnings and remover of obstacles. He is also the lord of wisdom and prosperity. The other prominent names of Ganesha are Ganapati, Vinayaka, Gajanana, Vighneshwara, etc. Reciting Ganapati Sahasranamam with devotion will lead to the fulfillment of desires. It is a common practice in India to seek the grace of Lord Ganesha before undertaking any spiritual or worldly task.

Ganesha Sahasranama Stotram Lyrics is part of the ancient Hindu text called the Ganesha Purana, one of the important Puranas. It is mentioned in the 46th chapter of the Upasanakhanda of the Ganesha Purana. It is an encyclopedic text, that explains mythology, theology, genealogy, and philosophy relating to Ganesha. Ganesha Purana recognizes Lord Ganesha in both Saguna and NIrguna forms. Ganesha Sahasranama Stotram Lyrics in Hindi and its meaning is given below. You can chant this daily with devotion to receive the blessings of Lord Ganapati.


श्री महागणपति सहस्रनाम स्तॊत्रम्

गणेश सहस्रनाम स्तोत्रम (या महा गणपति सहस्रनाम स्तोत्रम) एक पवित्र भजन है जिसमें हिंदू धर्म में व्यापक रूप से पूजे जाने वाले भगवान गणेश को समर्पित एक हजार नाम हैं। 'सहस्र' का अर्थ है हजार और 'नाम' का अर्थ है नाम। गणपति सहस्रनाम में भगवान गणेश के 1000 नाम शामिल हैं, प्रत्येक नाम उनके दिव्य गुणों और विशेषताओं का प्रतिनिधित्व करता है।

भगवान गणेश को शुरुआत के देवता और बाधाओं को दूर करने वाले के रूप में जाना जाता है। वह ज्ञान और समृद्धि के भी स्वामी हैं। गणेश के अन्य प्रमुख नाम गणपति, विनायक, गजानन, विघ्नेश्वर आदि हैं। भक्ति के साथ गणपति सहस्रनाम का पाठ करने से इच्छाओं की पूर्ति होती है। भारत में कोई भी आध्यात्मिक या सांसारिक कार्य करने से पहले भगवान गणेश की कृपा प्राप्त करना एक आम बात है।

गणेश सहस्रनाम स्तोत्रम प्राचीन हिंदू पाठ का हिस्सा है जिसे गणेश पुराण कहा जाता है, जो महत्वपूर्ण पुराणों में से एक है। इसका उल्लेख गणेश पुराण के उपासनाखंड के 46वें अध्याय में मिलता है। यह एक विश्वकोषीय पाठ है, जो गणेश से संबंधित पौराणिक कथाओं, धर्मशास्त्र, वंशावली और दर्शन की व्याख्या करता है। गणेश पुराण भगवान गणेश को सगुण और निर्गुण दोनों रूपों में मान्यता देता है।

गणेश सहस्रनाम स्तोत्रम के लाभ अपार हैं। ऐसा माना जाता है कि नियमित रूप से गणेश सहस्रनाम का जाप करने से भक्तों को भगवान गणेश से जुड़ने और उनका आशीर्वाद प्राप्त करने में मदद मिलेगी। गणपति सहस्रनाम का नियमित जाप शरीर और आत्मा के भीतर एक सकारात्मक कंपन पैदा करता है। यह नकारात्मकता को मिटा देगा, जिससे जीवन में शांति और खुशी पैदा होगी। गणेश सहस्रनाम सभी समस्याओं के लिए एक शक्तिशाली उपाय है। जैसा कि गणेश को विघ्नहर्ता के रूप में जाना जाता है, उनका आशीर्वाद जीवन की सभी बाधाओं और समस्याओं को दूर करेगा। जैसा कि गणेश सहस्रनाम की फलश्रुति में बताया गया है, भक्ति और ईमानदारी के साथ इस मंत्र का जप करने से स्वास्थ्य, धन, साहस और सफलता प्राप्त होगी।


Ganapati Sahasranama Stotram Lyrics in Hindi

॥ श्री महागणपति सहस्रनाम स्तॊत्रम्‌ ॥

 

मुनिरुवाच


कथं नाम्नां सहस्रं तं गणॆश उपदिष्टवान्‌ ।
शिवदं तन्ममाचक्ष्व लॊकानुग्रहतत्पर ॥


ब्रह्मॊवाच


दॆवः पूर्वं पुरारातिः पुरत्रयजयॊद्यमॆ ।
अनर्चनाद्गणॆशस्य जातॊ विघ्नाकुलः किल ॥


मनसा स विनिर्धार्य ततस्तद्विघ्नकारणम्‌ ।
महागणपतिं भक्त्या समभ्यर्च्य यथाविधिः ॥


विघ्नप्रशमनॊपायमपृच्छदपरिश्रमम्‌ ।
संतुष्टः पूजया शंभॊर्महागणपतिः स्वयम्‌ ॥


सर्वविघ्नप्रशमनं सर्वकामफलप्रदम्‌ ।
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत्‌ ॥


अस्य श्रीमहागणपति सहस्रनामस्तॊत्रमालामंत्रस्य ।
गणॆश ऋषिः अनुष्टुप्‌ छंदः श्रीमहागणपतिर्दॆवता
गं बीजं हुं शक्तिः स्वाहा कीलकं
श्री महागणपति प्रसादसिद्ध्यर्थॆ जपॆ विनियॊगः ॥


। अथ ध्यानं ।


गजवदनमचिंत्यं तीक्ष्णदंष्ट्रं त्रिनॆत्रं
बृहदुदरमशॆषं भूतराजं पुराणम्‌ ।
अमरवरसुपूज्यं रक्तवर्णं सुरॆशं
पशुपतिसुतमीशं विघ्नराजं नमामि ॥


। आथ स्तोत्रं ।


ऒं गणॆश्वरॊ गणक्रीडॊ गणनाथॊ गणाधिपः ।
ऎकदंतॊ वक्रतुंडॊ गजवक्त्रॊ महॊदरः ॥ १ ॥


लंबॊदरॊ धूम्रवर्णॊ विकटॊ विघ्ननाशन ।
सुमुखॊ दुर्मुखॊ बुद्धॊ विघ्नराजॊ गजाननः ॥ २ ॥


भीमः प्रमॊद आमॊदः सुरानंदॊ मदॊत्कटः ।
हॆरंबः शंबरः शंभुर्लंबकर्णॊ महाबलः ॥ ३ ॥


नंदनॊ लंपटॊ भीमॊ मॆघनादॊ गणंजयः ।
विनायकॊ विरूपाक्षॊ वीरः शूरवरप्रदः ॥ ४ ॥


महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।
रुद्रप्रियॊ गणाध्यक्ष उमापुत्रॊऽघनाशनः ॥ ५ ॥


कुमारगुरुरीशानपुत्रॊ मूषकवाहनः ।
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ ६ ॥


अविघ्नस्तुंबुरुः सिंहवाहनॊ मॊहिनीप्रियः ।
कटंकटॊ राजपुत्रः शाकलः सम्मितॊऽमितः ॥ ७ ॥


कूष्मांडसामसंभूतिर्दुर्जयॊ धूर्जयॊ जयः ।
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥ ८ ॥


विश्वकर्ता विश्वमुखॊ विश्वरूपॊ निधिर्गुणः ।
कविः कमीनामृषभॊ ब्रह्मण्यॊब्रह्मवित्प्रियः ॥ ९ ॥


ज्यॆष्ठराजॊ निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मयपुरांतः स्थ सूर्यमंडलमध्यगः ॥ १० ॥


कराहतिध्वस्तसिंधुसलिलः पूषदंतभित्‌ ।
उमांककॆलिकुतुकी मुक्तिदः कुलपावनः ॥ ११ ॥


किरीटी कुंडली हारी वनमाली मनॊमयः ।
वैमुख्यहतदैत्य श्रीः पादाहतिजितक्षितिः ॥ १२ ॥


सद्यॊजातः स्वर्णमुंजमॆखली दुर्निमित्तहृत्‌ ।
दुःस्वप्नदुष्टशमनॊ गुणी नादप्रतिष्ठितः ॥ १३ ॥


सुरूपः सर्वनॆत्राधिवासॊ वीरासनाश्रयः ।
पीतांबरः खंडरदः खंडवैशाखसंस्थितः ॥ १४ ॥


चित्रांगः श्यामदशनॊ भालचंद्रॊ हविर्भुजः ।
यॊगाधिपस्तारकस्थः पुरुषॊ गजकर्णकः ॥ १५ ॥


गणाधिराजॊविजय स्थिरॊ गजपतिध्वजी ।
दॆवदॆवः स्मरः प्राणदीपकॊ वायुकीलकः ॥ १६ ॥


विषश्चिद्वरदॊ नादॊ नादभिन्नमहाचलः ।
वराहरदनॊ मृत्युंजयॊ व्याघ्राजिनांबरः ॥ १७ ॥


इच्छाशक्तिभवॊ दॆवत्राता दैत्यविमर्दनः ।
शंभुवक्त्रॊद्भवः शंभुकॊपहा शंभुहास्यभूः ॥ १८ ॥


शंभुतॆजाः शिवाशॊकहारी गौरीसुखावहः ।
उमांगमलजॊ गौरी तॆजॊभूः स्वर्धुनीभवः ॥ १९ ॥


यज्ञकायॊ महानादॊ गिरिवर्ष्मा शुभाननः ।
सर्वात्मा सर्वदॆवात्मा ब्रह्ममूर्धा ककुप्य्रुतिः ॥ २० ॥


ब्रह्मांडकुंभश्चिद्व्यॊमभालः सत्यशिरॊरुहः ।
जगज्जन्मलयॊन्मॆषनिमॆषॊऽग्न्यर्कसॊमदृक्‌ ॥ २१ ॥


गिरींद्रैकरदॊ धर्मॊ धर्मिष्ठः सामबृंहितः ।
ग्रहर्क्षदशनॊ वाणीजिह्वॊ वासवनासिकः ॥ २२ ॥


भ्रूमध्यसंस्थितकरॊ ब्रह्मविद्यामदॊदकः ।
कुलाचलांसः सॊमार्कघंटॊ रुद्रशिरॊधरः ॥ २३ ॥


नदीनदभुजः सर्पांगुलीकस्तारकानखः ।
व्यॊमनाभिः श्रीहृदयॊ मॆरुपृष्ठॊऽर्णवॊदरः ॥ २४ ॥


कुक्षिस्थयक्षगंधर्वरक्षः किन्नरमानुषः ।
पृथ्वीकटिः सृष्टिलिंगः शैलॊरुर्दस्रजानुकः ॥ २५ ॥


पातालजंघॊ मुनिपात्कालांगुष्ठस्त्रयीतनुः ।
ज्यॊतिर्मंडललांगूलॊ हृदयालाननिश्चलः ॥ २६ ॥


हृत्पद्मकर्णिकाशाली वियत्कॆलिसरॊवरः ।
सद्भक्तध्याननिगडः पूजावारिनिवारितः २७ ॥


प्रतापी काश्यपॊमंता गणकॊ विष्टपी बली ।
यशस्वीधार्मिकॊ जॆता प्रमथः प्रमथॆश्वरः ॥ २८ ॥


चिंतामणिर्द्वीपपतिः कल्पद्रुमवनालयः ।
रत्नमंटपमध्यस्थॊ रत्नसिंहासनाश्रयः ॥ २९ ॥


तीव्राशिरॊद्दृतपदॊ ज्वालिनीमौलिलालितः ।
नंदानंदितपीठश्रीर्भॊगदॊ भूषितासनः ॥ ३० ॥


सकामदायिनीपीठः स्फरदुग्रासनाश्रयः ।
तॆजॊवतीशिरॊरत्नं सत्य नित्यावतंसितः ॥ ३१ ॥


सविघ्ननाशिनीपीठः सर्वशक्त्यंबुजालयः ।
लिपिपद्मासनाधारॊ वह्निधामत्रयालयः ॥ ३२ ॥


उन्नतप्रपदॊ गूढगुल्फः संवृतपार्ष्णिकः ।
पीनजंघः श्लिष्टजानुः स्थूलॊरुः प्रॊन्नमत्कटिः ॥ ३३ ॥


निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।
पीनस्कंधः कंबुकंठॊ लंबॊष्ठॊ लंबनासिकः ॥ ३४ ॥


भग्नवामरदस्तुंगः सव्यदंतॊ महाहनुः ।
ह्रस्वनॆत्रत्रयः शूर्पकर्णॊनिबिडमस्तकः ॥ ३५ ॥


स्तबकाकारकुंभाग्रॊ रत्नमौलिर्निरंकुशः ।
सर्पहारकटीसूत्रः सर्पयज्ञॊपवीतवान्‌ ॥ ३६ ॥


सर्पकॊटीरकटकः सर्पग्रैवॆयकांगदः ।
सर्पकक्षॊदराबंधः सर्पराजॊत्तरच्छदः ॥ ३७ ॥


रक्तॊ रक्तांबरधरॊ रक्तमालाविभूषणः ।
रक्तॆक्षणॊ रक्तकरॊ रक्तताल्वॊष्ठपल्लवः ॥ ३८ ॥


श्वॆतः श्वॆतांबरधरः श्वॆतमाला विभूषणः ।
श्वॆतातपत्ररुचिरः श्वॆतचामरवीजितः ॥ ३९ ॥


सर्वावयवसंपूर्णः सर्वलक्षणलक्षितः ।
सर्वाभरणशॊभाढ्यः सर्वशॊभासमन्वितः ॥ ४० ॥


सर्वमंगलमांगल्यः सर्वकारण कारणम्‌ ।
सर्वदॆववरः शांर्गि बीजपूरी गदाधरः ॥ ४१ ॥


शुभांगॊ लॊकसारंगः सुतंतुस्तंतुवर्धनः ।
किरीटी कुंडली हारी वनमाली शुभांगदः ॥ ४२ ॥


इक्षुचापधरः शूली चक्रपाणिः सरॊजभृत्‌ ।
पाशी धृतॊत्पलशाली मंजरीभृत्स्वदंतभृत्‌ ॥ ४३ ॥


कल्पवल्लीधरॊ विश्वभयदैककरॊ वशी ।
अक्षमालाधरॊ ज्ञानमुद्रावान्‌ मुद्गरायुधः ॥ ४४ ॥


पूर्णपात्रीकंबुधरॊ विधृतांकुशमूलकः ।
करस्थाऽम्रफलश्चूतकलिकाभृत्कुठारवान्‌ ॥ ४५ ॥


पुष्करस्थः स्वर्णघटीपूर्णरत्नाभिवर्षकः ।
भारतीसुंदरीनाथॊ विनायकरतिप्रियः ॥ ४६ ॥


महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनॊरमः ।
रमारमॆशपूर्वांगॊ दक्षिणॊमामहॆश्वरः ॥ ४७ ॥


महीवराहवामांगॊ रतिकंदर्पपश्चिमः ।
आमॊदमॊदजननः सप्रमॊदप्रमॊदनः ॥ ४८ ॥


संवर्धितमहावृद्धि ऋद्धिसिद्धिप्रवर्धनः ।
दंतस्ॐउख्यसुमुखः कांतिकंदलिताश्रयः ॥ ४९ ॥


मदनावत्याश्रीतांघ्रिः कृतवैमुख्यदुर्मुखः ।
विघ्नसंपल्लवः पद्मः सर्वॊन्नतमदद्रवः ॥ ५० ॥


विघ्नकृन्निम्नचरणॊ द्राविणीशक्तिसत्कृतः ।
तीव्रा प्रसन्ननयनॊ ज्वालिनीपालितैकदृक्‌ ॥ ५१ ॥


मॊहिनीमॊहनॊ भॊगदायिनी कांतिमंडनः ।
कामिनीकांतवक्त्रश्रीरधिष्ठित वसुंधरः ॥ ५२ ॥


वसुधारामदॊन्नादॊ महाशंखनिधिप्रियः ।
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ॥ ५३ ॥


सर्वसद्गुरुसंसॆव्यः शॊचिष्कॆशहृदाश्रयः ।
ईशानमूर्धा दॆवॆंद्र शिखःपवननंदनः ॥ ५४ ॥


प्रत्युग्रनयनॊ दिव्यॊ दिव्यास्त्रःशतपर्वदृक्‌ ।
ऐरावतादिसर्वाशावारणॊ वारणप्रियः ॥ ५५ ॥


वज्राद्यस्त्रपरीवारॊ गणचंडसमाश्रयः ।
जयाजयपरिकरॊ विजयाविजयावहः ॥ ५६ ॥


अजयार्चितापादाभ्जॊ नित्यानंदवनस्थितः ।
विलासिनिकृतॊल्लासः शौंडी सौंदर्यमंडितः ॥ ५७ ॥


अनंतानंतसुखदः सुमंगलसुमंगलः ।
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषॆवितः ॥ ५८ ॥


सुभगासंश्रितपदॊ ललिताललिताश्रयः ।
कामिनीपालनः कामकामिनीकॆलिलालितः ॥ ५९ ॥


सरस्वत्याश्रयॊ गौरीनंदनः श्रीनिकॆतनः ।
गुरुर्गुप्तपदॊ वाचासिध्धॊवागीश्वरीपतिः ॥ ६० ॥


नलिनीकामुकॊ वामारामॊ ज्यॆष्ठामनॊरमः ।
रौद्री मुद्रितापादाब्जॊ हुंबीजस्तुंगशक्तिकः ॥ ६१ ॥


विश्वादिजननत्राणः स्वाहाशक्तिःसकीलकः ।
अमृताब्धिकृतावासॊ मदघूर्णितलॊचनः ॥ ६२ ॥


उच्छिष्टॊच्छिष्टगणकॊ गणॆशॊ गणनायकः ।
सर्वकालिकसंसिद्धिर्नित्यसॆव्यॊ दिगंबरः ॥ ६३ ॥


अनपायॊऽनंतदृष्टिरप्रमॆयॊ जरामरः ।
अनाविलॊऽप्रतिहतिरच्युतॊऽमृतमक्षरः ॥ ६४ ॥


अप्रतर्क्यॊऽक्षयॊऽजय्यॊऽनाधारॊऽनामयॊऽमलः ।
अमॆयसिद्धिरद्वैतमघॊरॊऽग्निसमाननः ॥ ६५ ॥


अनाकारॊऽब्धिभूम्यग्निबलघ्नॊऽव्यक्तलक्षणः ।
आधारपीठमाधार आधाराधॆयवर्जितः ॥ ६६ ॥।


आखुकॆतन आशापूरक आखुमहारथः ।
इक्षुसागरमध्यस्थः इक्षुभक्षण लालसः ॥ ६७ ॥


इक्षुचापातिरॆकश्रीरक्षुचापनिषॆवितः ।
इंद्रगॊपसमानश्रीरिंद्र नीलसमद्युतिः ॥ ६८ ॥


इंदीवरदलश्यामः इंदुमंडलमंडितः ।
इध्मप्रिय इडाभाग इढावानिंदिराप्रियः ॥ ६९ ॥


इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्य तॆप्सितः ।
ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥ ७० ॥


ईषणात्रयकल्पांत ईहामात्रविवर्जितः ।
उपॆंद्र उडुभृन्मौलिरुडुनाथकरप्रियः ॥ ७१ ॥


उन्नतानन उत्तुंग उदारस्त्रिदशाग्रणीः ।
ऊर्जस्वानूष्मलमद ऊहापॊहदुरासदः ॥ ७२ ॥


ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः ।
ऋजुचित्तैकसुलभॊ ऋणत्रयविमॊचनः ॥ ७३ ॥


लुप्तविघ्नःस्वभक्तानां लुप्तशक्तिः सुरद्विषाम्‌ ।
लुप्तश्रीर्विमुखार्चानां लूताविस्फॊटनाशनः ॥ ७४ ॥


ऎकारपीठमध्यस्थ ऎकपादकृतासनः ।
ऎजिताखिलदैत्यश्रीरॆधिताखिलसंश्रयः ॥ ७५ ॥


ऐश्वर्यनिधिरैश्वर्य मैहिकामुष्मि कप्रदः ।
ऐरंमदसमॊन्मॆष ऐरावतसमाननः ॥ ७६ ॥


ऒंकारवाच्य ऒंकार ऒजस्वानॊषधिपतिः ।
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ॥ ७७ ॥


अंकुशः सुरनागानामांकुशाकारसंस्थितः ।
अः समस्तविसर्गांतपदॆषु परिकीर्तितः ॥ ७८ ॥


कमंडलुधरः कल्पः कपर्दीकलभाननः ।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ७९ ॥


कदंबगॊलकाकारः कूष्मांडगणनायकः ।
कारुण्यदॆहः कपिलः कथकः कटिसूत्रभृत्‌ ॥ ८० ॥


खर्वः खढ्गप्रियः खड्गः खांतांतस्थः खनिर्मलः ।
खल्वाटशृंगनिलयः खट्वांगी खदिरासदः ॥ ८१ ॥


गुणाढ्यॊ गहनॊ गद्यॊ गद्यपद्यसुधार्णवः ।
गद्यगानप्रियॊ गर्जॊ गीतगीर्वाणपूर्वजः ॥ ८२ ॥


गुह्याचाररतॊ गुह्यॊ गुह्यागमनिरूपितः ।
गुहाशयॊ गुडाब्धिस्थॊ गुरुगम्यॊ गुरॊर्गुरुः ॥ ८३ ॥


घंटाघर्घरिकामाली घटकुंभॊ घटॊदरः ।
ऒंकारवाच्यॊ ऒंकारॊ ऒंकाराकारशुंडभृत्‌ ॥ ८४ ॥


चंडश्चंडॆश्वरश्चंडी चंडॆशश्चंडविक्रमः ।
चराचरपिता चिंतामणिश्चर्वणलालसः ॥ ८५ ॥


छंदश्छंदॊद्भवश्छंदॊ दुर्लक्ष्यश्छंदविग्रहः ।
जगद्यॊनिर्जगत्साक्षी जगदीशॊ जगन्मयः ॥ ८६ ॥


जप्यॊ जपपरॊ जाप्यॊ जिह्वासिंहासनप्रभुः ।
स्रवद्गंडॊल्लसद्दान झंकारिभ्रमराकुलः ॥ ८७ ॥


टंकारस्फारसंरावष्टंकारमणिनूपुरः ।
उद्वयः तापत्रयनिवारीच सर्वमंत्रॆषु सिद्धिदः ॥ ८८ ॥


डिंडिमुंडॊ डाकिनीशॊ डामरॊ डिंडिमप्रियः ।
ढक्कानिनादमुदितॊ ढौंकॊ ढुंढिविनायकः ॥ ८९ ॥


ऎकारवाच्यॊवागीशॊ विश्वात्माविश्वभावनः ।
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वं पदनिरूपितः ॥ ९० ॥


तारकांतर संस्थानस्तारकस्तारकांतकः ।
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जंगमं जगत्‌ ॥ ९१ ॥


दक्षयज्ञप्रमथनॊ दाता दानं दमॊ दयः ।
दयावान्‌ दिव्यविभवॊ दंडभृद्दंडनायकः ॥ ९२ ॥


दंतप्रभिन्नाभ्रमालॊ दैत्यवारणदारणः ।
दंष्ट्रालग्नद्वीपघटॊ दॆवार्थनृगजाकृतिः ॥ ९३ ॥


धनं धनपतॆर्बंधुः धनदॊ धरणीधरः ।
ध्यान्येकप्रकटॊ ध्यॆयॊ ध्यानं ध्यानपरायणः ॥ ९४ ॥


ध्वनिप्रकृतिचीत्कारॊ ब्रह्मांडावलिमॆखलः ।
नंद्यॊ नंदिप्रियॊनादॊ नादमध्यप्रतिष्ठितः ॥ ९५ ॥


निष्कलॊ निर्मलॊ नित्यॊ नित्यानित्यॊ निरामयः ।
परं व्यॊम परं धाम परमात्मा परं पदम्‌ ॥ ९६ ॥


परात्परः पशुपतिः पशुपाशविमॊचनः ।
पूर्णानंदः परानंदः पुराणपुरुषॊत्तमः ॥ ९७ ॥


पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः ।
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ॥ ९८ ॥


फणिहस्तः फणिपतिः फूत्कारः पणितप्रियः ।
बाणार्चितांघ्रियुगलॊ बालकॆली कूतूहली ॥ ९९ ॥


ब्रह्मब्रह्मार्चितपदॊ ब्रह्मचारी बृहस्पतिः ।
बृहत्तमॊ ब्रह्मपरॊ ब्रह्मण्यॊ ब्रह्मवित्प्रियः ।
बृहन्नादाग्र्यचीत्कारॊ ब्रह्मांडावलिमॆखलः ॥ १०० ॥


भ्रूक्षॆपदत्तलक्ष्मीकॊ भर्गॊभद्रॊ भयापहः ।
भगवान्‌ भक्तिसुलभॊ भूतिदॊ भूतिभूषणः ॥ १०१ ॥


भव्यॊ भूतालयॊ भॊगदाता भ्रूमध्यगॊचरः ।
मंत्रॊमंत्रपतिर्मंत्री मदमत्तॊ मनॊमयः ॥ १०२ ॥


मॆखलाहीश्वरॊ मंदगतिर्मंदनिभॆक्षणः ।
महाबलॊ महावीर्यॊ महाप्राणॊ महामनाः ॥ १०३ ॥


यज्ञॊ यज्ञपतिर्यज्ञ गॊप्तायज्ञफलप्रदः ।
यशस्करॊ यॊगगम्यॊ याज्ञिकॊ याजकप्रियः ॥ १०४ ॥


रसॊ रसप्रियॊ रस्यॊ रंजकॊ रावणार्चितः ।
राज्यरक्षाकरॊ रत्नगर्भॊ राज्यसुखप्रदः ॥ १०५ ॥


लक्षॊलक्षपतिर्लक्ष्यॊ लयस्थॊ लड्डुकप्रियः ।
लास्यप्रियॊ लास्यदरॊ लाभकृल्लॊकविश्रुतः ॥ १०६ ॥


वरॆण्य़ॊ वह्निवदनॊ वंद्यॊ वॆदांतगॊचरः ।
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतॊमुखः ॥ १०७ ॥


वामदॆवॊ विश्वनॆता वज्रिवज्रनिवारणः ।
विवस्वद्बंधनॊ विश्वाधारॊ विश्वॆश्वरॊ विभुः ॥ १०८ ॥


शब्दब्रह्म शमप्राप्यः शंभुशक्तिर्गणॆश्वरः ।
शास्ता शिखाग्रनिलयः शरण्य़ः शंबरॆश्वर ॥ १०९ ॥


षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः ।
संसारवैद्यः सर्वज्ञः सर्वभॆषजभॆषजम्‌ ॥ ११० ॥


सृष्टिस्थितिलयक्रीडः सुरकुंजरभॆदकः ।
सिंदूरितमहाकुंभः सदसद्भक्तिदायकः ॥ १११ ॥


साक्षीसमुद्र मथनः स्वयंवॆद्यः स्वदक्षिणः ।
स्वतंत्रः सत्यसंकल्पः सामगानरतः सुखी ॥ ११२ ॥


हंसॊ हस्ति पिशाचीशॊ हवनं हव्यकव्यभुक्‌ ।
हव्यं हुतप्रियॊ हृष्टॊ हृल्लॆखामंत्रमध्यगः ॥ ११३ ॥


क्षॆत्राधिपः क्षमाभक्ता क्षमाक्षमपरायणः ।
क्षिप्रक्षॆमकरः क्षॆमानंदः क्षॊणीसुरद्रुमः ॥ ११४ ॥


धर्मप्रदॊऽर्थदः कामादाता सौभाग्यवर्धनः ।
विद्याप्रदॊ विभवदॊ भुक्तिमुक्तिफलप्रदः ॥ ११५ ॥


अभिरूप्यकरॊ वीरश्रीपदॊ विजयप्रदः ।
सर्ववश्यकरॊ गर्भदॊषहा पुत्रपौत्रदः ॥ ११६ ॥


मॆधादः कीर्तिदः शॊकहारि दौर्भाग्यनाशनः ।
प्रतिवादिमुखस्तंभॊ रुष्पचित्तप्रसादनः ॥ ११७ ॥


पराभिचारशमनॊ दुःखहा बंधमॊक्षदः ।
लवस्त्रुटिः कलाकाष्ठा निमॆशस्तत्परक्षणः ॥ ११८ ॥


घटीमुहूर्त प्रहरॊ दिवानक्तमहर्निशम्‌ ।
पक्षॊ मासर्त्वयनाब्दयुगं कल्पॊ महालयः ॥ ११९ ॥


v

राशिस्तारा तिथिर्यॊगॊ वारः करणमंशकम्‌ ।
लग्नं हॊरा कालचक्रं मॆरुः सप्तर्षयॊ ध्रुवः ॥ १२० ॥


राहुर्मंदः कविर्जीवॊ बुधॊ भ्ॐअः शशी रविः ।
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जंगमं जगत्‌ ॥ १२१ ॥


भॊरापॊऽग्निर्मरुद्व्यॊमाहंकृतिः प्रकृतिः पुमान्‌ ।
ब्रह्माविष्णुः शिवॊ रुद्र ईशः शक्तिः सदाशिवः ॥ १२२ ॥


त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः ।
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ॥ १२३ ॥


समुद्राः सरितः शैला भूतं भव्यं भवॊद्भवः ।
सांख्यं पातंजलं यॊगं पुराणानि श्रुतिः स्मृतिः ॥ १२४ ॥


वॆदांगानि सदाचारॊ मीमांसा न्यायविस्तरः ।
आयुर्वॆदॊ धनुर्वॆदॊ गांधर्वं काव्यनाटकम्‌ ॥ १२५ ॥


वैखानसं भागवतं मानुषं पांचरात्रकम्‌ ।
शैवं पाशुपतं काळामुखं भैरवशासनम्‌ ॥ १२६ ॥


शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ।
सदसद्व्यक्तमव्यक्तं सचॆतनमचॆतनम्‌ ॥ १२७ ॥


बंधॊ मॊक्षः सुखं भॊगॊ यॊगः सत्यमणुर्महान्‌ ।
स्वस्तिहुंफट्‌ स्वधा स्वाहा श्रौषट्‌ वौषट्‌ वषण्‌ नमः ।
ज्ञानं विज्ञानमानंदॊ बॊधः संवित्समॊऽसमः ॥ १२८ ॥


ऎक ऎकाक्षराधार ऎकाक्षरपरायणः ।
ऎकाग्रधीरॆकवीर ऎकॊऽनॆकस्वरूपधृक्‌ ॥ १२९ ॥


द्विरूपॊ द्विभुजॊ द्व्यक्षॊ द्विरदॊ द्वीपरक्षकः ।
द्वैमातुरॊ द्विवदनॊ द्वंद्वहीनॊ द्वयातिगः ॥ १३० ॥


त्रिधामा त्रिकरस्त्रॆता त्रिवर्गफलदायकः ।
त्रिगुणात्मा त्रिलॊकादिस्त्रिशक्तीशस्त्रिलॊचनः ॥ १३१ ॥


चतुर्विधवचॊवृत्तिः परिवृत्तिः प्रवर्तकः ।
चतुर्विधॊपायमयश्चतुर्वर्णाश्रमाश्रयः ॥ १३२ ॥


चतुर्थीपूजनप्रीतश्चतुर्थी तिथिसंभवः ।
चतुर्बाहुश्चतुर्दंतश्चतुरात्मा चतुर्भुजः ॥ १३३ ॥


पंचाक्षरत्मा पंचात्मा पंचस्यः पंचकृत्तमः ।
पंचाधारः पंचवर्णः पंचाक्षरपरायणः ॥ १३४ ॥


पंचतालः पंचकरः पंचप्रणवमात्मकः ।
पंचब्रह्ममयस्फूर्तिः पंचावरणवारितः ॥ १३५ ॥


पंचभक्ष्यप्रियः पंचबाणः पंचशिखात्मकः ।
षट्कॊणपीठः षट्टक्रधामा षड्ग्रंथिभॆदकः ॥ १३६ ॥


षडंगध्वांतविध्वंसी षडंगुलमहाह्रदः ।
षण्मुखः षण्मुखभ्राता षट्षक्तिपरिवारितः ॥ १३७ ॥


षड्वैरिवर्गविध्वंसी षडूर्मिभयभंजनः ।
षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः ॥ १३८ ॥


सप्तपातालचरणः सप्तद्वीपॊरुमंडलः ।
सप्तस्वर्लॊकमुकुटः सप्तसप्तिवरप्रदः ॥ १३९ ॥


सप्तांगराज्यसुखदः सप्तर्षिगणवंदितः ।
सप्तच्छंदॊनिधि सप्तहॊत्रः सप्तस्वराश्रय ॥ १४० ॥


सप्ताब्धिकॆलिकासारः सप्तमातृनिषॆवितः ।
सप्तच्छंदॊमॊदमदः सप्तच्छंदॊमुखप्रभुः ॥ १४१ ॥


अष्टमूर्ति ध्यॆयमूर्तिरष्टप्रकृति कारणम्‌ ।
अष्टांगयॊगफलभृदष्ट पत्रांबुजाननः ॥ १४२ ॥


अष्टशक्ति समानश्रीरषट्यश्वर्य प्रवर्धनः ।
अष्टपीठॊपपीठश्रीरष्टमात्मसमावृतः ॥ १४३ ॥


अष्टभैरवसॆव्यॊऽष्टवसुवंद्य़ॊऽष्टमूर्तिभृत्‌ ।
अष्टचक्र स्फुरन्मूर्तिरष्टद्रव्यर्हविःप्रियः ॥ १४४ ॥


अष्टश्रीरष्टसामश्रीरष्टैश्वर्य प्रदायकः ।
नवनागासनाध्यासी नवनिध्यनुशासितः ॥ १४५ ॥


नवद्वारपुरावृत्तॊ नवद्वारनिकॆतनः ।
नवनाथमहानाथॊ नवनागविभूषितः ॥ १४६ ॥


नवनारायणस्तुत्यॊ नवदुर्गानिषॆवितः ।
नवरत्न विचित्रांगॊ नवशक्तिशिरॊद्धृतः ॥ १४७ ॥


दशात्मकॊ दशभुजॊ दशदिक्पतिवंदितः ।
दशाध्यायॊ दशप्राणॊ दशॆंद्रियनियामकः ॥ १४८ ॥


दशाक्षरमहामंत्रॊ दशाशाव्यापिविग्रहः ।
ऎकादशमहारुद्रैः स्तुतश्चैकादशाक्षरः ॥ १४९ ॥


द्वादशद्विदशाष्टादिदॊर्दंडास्त्र निकॆतनः ।
त्रयॊदशभिदाभिन्नॊ विश्वॆदॆवाधिदैवतम्‌ ॥ १५० ॥


चतुर्दशॆंद्र वरदश्चतुर्दशमनुप्रभुः ।
चतुर्दशाद्यविद्याढ्य श्चतुर्दश जगत्पतिः ॥ १५१ ॥


सामपंचदशः पंचदशी शीतांशुनिर्मलः ।
तिथिपंचदशाकारस्तिथ्या पंचदशार्चितः ॥ १५२ ॥


षॊडशाधारनिलयः षॊडशस्वरमातृकः ।
षॊडषांतपदावासः षॊडषॆंदु कलात्मकः ॥ १५३ ॥


कलासप्तदशी सप्त दशसप्त दशाक्षरः ।
अष्टादश द्वीपपतिरष्टादश पुराणकृत्‌ ॥ १५४ ॥


अष्टादशौषधीसृष्टि रष्टादशविधिः स्मृतः ।
अष्टादशलिपिव्यष्टि समष्टिज्ञानकॊविदः ॥ १५५ ॥


अष्टादशान्नसंपत्ति रष्टादशविजातिकृत्‌ ।
ऎकविंशः पुमानॆक विंशत्यंगुलिपल्लवः ॥ १५६ ॥


चतुर्विंशतितत्त्वात्मा पंचविंशाख्यपूरुषः ।
सप्तविंशतितारॆशः सप्तविंशतियॊगकृत्‌ ॥ १५७ ॥


द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्म हाह्रदः ।
षट्‌त्रिंशत्तत्त्वसंभूति रष्टत्रिंशत्कलात्मकः ॥ १५८ ॥


पंचाशद्विष्णुशक्तीशः पंचाशन्मातृकालयः ।
द्विपंचाशद्वपुःश्रॆणि त्रिषष्ट्यक्षरसंश्रयः ।
पंचादशक्षरश्रॆणिः पंचाशद्रुद्र विग्रहः ॥ १५९ ॥


चतुःषष्टिमहासिद्धियॊगिनीवृंदवंदितः ।
नमदॆकॊनपंचाशन्मरुद्वर्गनिरर्गलः ॥ १६० ॥


चतुःषष्ट्यर्थनिर्णॆता चतुःषष्टि कलानिधिः ।
अष्टषष्टिमहातीर्थ क्षॆत्रभैरववंदितः ॥ १६१ ॥


चतुर्नवतिमंत्रात्मा षण्णवत्यधिकप्रभुः ।
शतानंदः शतधृतिः शतपत्रायतॆक्षणः ॥ १६२ ॥


शतानीकः शतमुखः शतधारावरायुधः ।
सहस्रपत्रनिलयः सहस्रफणिभूषणः ॥ १६३ ॥


सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्‌ ।
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ॥ १६४ ॥


दशसाहस्रफणिभृत्फणिराज कृतासनः ।
अष्टाशीतिसहस्राद्य महर्षिस्तॊत्रपाठितः ॥ १६५ ॥


लक्षाधारः प्रियाधारॊ लक्षाधारमनॊमयः ।
चतुर्लक्षजपप्रीतश्चतुर्लक्ष प्रकाशकः ॥ १६६ ॥


चतुराशीतिलक्षाणां जीवानां दॆहसंस्थितः ।
कॊटिसूर्यप्रतीकाशः कॊटिचंद्रांशनिर्मलः ॥ १६७ ॥


शिवॊद्भवाद्यष्ट कॊटिवैनायकधुरंधरः ।
सप्तकॊटिमहामंत्र मंत्रितावयवद्युतिः ॥ १६८ ॥


त्रयस्त्रिंशत्कॊटि सुरश्रॆणी प्रणतपादुकः ।
अनंतदॆवतासॆव्यॊ ह्यनंतशुभदायकः ॥ १६९ ॥


अनंतनामाऽनंतश्रीरनंतॊऽनंतसौख्यदः ।
अनंतशक्तिसहितॊ ह्यनंतमुनिसंस्तुतः ॥ १७० ॥
अनंतमुनिसंस्तुत ऒं नम इति ॥


। फलश्रुतिः ।


इति वैनायकं नाम्नां सहस्रमिदमीरितम्‌ ।v
इदं ब्राह्मॆ मुहूर्तॆ यः पठॆत्प्रत्यहं नरः ॥ १ ॥


करस्थं तस्य सकलमैहिकामुष्ठिकं सुखम्‌ ।
आयुरारॊग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ॥ २ ॥


मॆधा प्रज्ञा धृतिः कांतिः सौभाग्यमभिरूपता ।
सत्यं दया क्षमा शांतिर्दाक्षिण्यं धर्मशीलता ॥ ३ ॥


जगत्संयमनं विश्वसंवादॊ वॆदपाटवम्‌ ।
सभापांडित्यमौदार्यं गांभीर्यं ब्रह्मवर्चसम्‌ ॥ ४ ॥


ऒजस्तॆजः कुलं शीलं प्रतापॊ वीर्यमार्यता ।
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ॥ ५ ॥


धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवॆत्‌ ।
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायतॆ ॥ ६ ॥


राज्ञॊ राजकलत्रस्य राजपुत्रस्य मंत्रिणः ।
जप्यतॆ यस्य वश्यार्थॆ स दासस्तस्य जायतॆ ॥ ७ ॥


धर्मार्थकाममॊक्षाणामनायासॆन साधनम्‌ ।
शाकिनीडाकिनी रक्षॊयक्षॊरगभयापहम्‌ ॥ ८ ॥


साम्राज्यसुखदं चैव समस्तरिपुमर्दनम्‌ ।
समस्तकलहध्वंसि दग्धबीजप्ररॊहणम्‌ ॥ ९ ॥


दुःखप्रशमनं क्रुद्धस्वामिचित्तप्रसादनम्‌ ।
षट्कर्माष्टमहासिद्धि त्रिकालज्ञानसाधनम्‌ ॥ १० ॥


परकृत्यप्रशमनं परचक्रप्रमर्दनम्‌ ।
संग्राममार्गॆ सवॆषामिदमॆकं जयावहम्‌ ॥ ११ ॥


सर्ववंध्यात्वदॊषघ्नं गर्भरक्षैककारणम्‌ ।
पठ्यतॆ प्रत्यहं यत्य स्तॊत्रं गणपतॆरिदम्‌ ॥ १२ ॥


दॆशॆ तत्र न दुर्भिक्षमीतयॊ दुरितानि च ।
न तद्वॆहं जहाति श्रीर्यत्रायं जप्यतॆ स्तवः ॥ १३ ॥


क्षयकुष्ठप्रमॆहार्श भगंदरविशूचिकाः ।
गुल्मं प्लीहानमशमानमतिसारं महॊदरम्‌ ॥ १४ ॥


कासं श्वासमुदावर्तं शूलं शॊघामयॊदरम्‌ ।
शिरॊरॊगं वमिं हिक्कां गंडमालामारॊचकम्‌ ॥ १५ ॥


वातपित्तकफद्वंद्व त्रिदॊषजनितज्वरम्‌ ।
आगंतुविषमं शीतमुष्णं चैकाहिकादिकम्‌ ॥ १६ ॥


इत्याद्युक्तमनुक्तं वा रॊगदॊषादिसंभवम्‌
सर्वं प्रशमयत्याशु स्तॊत्रस्यास्य सकृज्जपः ॥ १७ ॥


प्राप्यतॆऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि ।
सहस्रनाममंत्रॊऽयं जपितव्यः शुभाप्तयॆ ॥ १८ ॥


महागणपतिः स्तॊत्रं सकामः प्रजपन्निदम्‌ ।
इच्छया सकलान्‌ भॊगानुपभुज्यॆह पार्थिवान्‌ ॥ १९ ॥


मनॊरथफलैर्दिव्यैर्व्यॊमयानैर्मनॊरमैः ।
चंद्रॆंद्रभास्करॊपॆंद्र ब्रह्मशर्वादिसद्मसु ॥ २० ॥


कामरूपः कामगतिः कामदः कामदॆश्वरः ।
भुक्त्वा यथॆप्सितान्भॊगानभीष्टैः सह बंधुभिः ॥ २१ ॥


गणॆशानुचरॊ भूत्वा गणॊ गणपतिप्रियः ।
नंदीश्वरादिसानंदैर्नंदितः सकलैर्गणैः ॥ २२ ॥


शिवाभ्यां कृपया पुत्रनिर्विशॆषं च लालितः ।
शिवभक्तः पूर्णकामॊ गणॆश्वरवरात्पुनः ॥ २३ ॥


जातिस्मरॊ धर्मपरः सार्वभ्ॐऒऽभिजायतॆ ।
निष्कामस्तु जपॆन्नित्यं भक्त्या विघ्नॆशतत्परः ॥ २४ ॥


यॊगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः ।
निरंतरॆ निराबाधॆ परमानंदसंज्ञितॆ ॥ २५ ॥


विश्वॊत्तीर्णॆ परॆ पूर्णॆ पुनरावृत्तिवर्जितॆ ।
लीनॊ वैनायकॆ धाम्नि रमतॆ नित्यनिर्वृतॆ ॥ २६ ॥


यॊ नामभिर्हुतैर्दत्रैः पूजयॆदर्चयॆन्नरः ।
राजानॊ वश्यतां यांति रिपवॊ यांति दासतां ॥ २७ ॥


तस्य सिध्यंति मंत्राणां दुर्लभाश्चॆष्टसिद्धयॆ ।
मूलमंत्रादपि स्तॊत्रमिदं प्रियतमं मम ॥ २८ ॥


नभस्यॆ मासि शुक्लायां चतुर्थ्यां मम जन्मनि ।
दूर्वाभिर्नामबिः पूजां तर्पणं विधिवच्चरॆत्‌ ॥ २९ ॥


अष्टद्रव्यैर्विशॆषण कुर्याद्भक्तिसुसंयुतः ।
तस्यॆप्सितं धनं धान्यमैश्वर्यं विजयॊ यशः ॥ ३० ॥


भविष्यति न संदॆहः पुत्रपौत्रादिकं सुखम्‌ ।
इदं प्रजपितं स्तॊत्रं पठितं श्रावितं श्रुतम्‌ ॥ ३१ ॥


व्याकृतं चर्चितं ध्यातं विमृष्टमभिवंदितम्‌ ।
इहामुत्र च विश्वॆषां विश्वैश्वर्यप्रदायकम्‌ ॥ ३२ ॥


स्वच्छंदचारिणाप्यॆष यॆन संधार्यतॆ स्तवः ।
स रक्ष्यतॆ शिवॊद्भूतैर्गणैरध्यष्टकॊटिभिः ॥ ३३ ॥


लिखितं पुस्तकस्तॊत्रं मंत्रभूतं प्रपूजयॆत्‌ ।
तत्र सर्वॊत्तमा लक्ष्मिः सन्निधत्तॆ निरंतरम्‌ ॥ ३४ ॥


दानैरशॆषैरखिलैर्व्रतैश्च तीर्थैरशॆषैरखिलैर्मखैश्च ।
न तत्फलं विंदति यद्गणॆशसहस्रनाम स्मरणॆन सद्यः ॥ ३५ ॥


ऎतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रॊज्जिहानॆ
सायं मध्यंदिनॆ वा त्रिषवणमथवा संततं वा जनॊ यः ।
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनॊति
दारिद्र्यं हंति विश्वं वशयति सुचिरं वर्धतॆ पुत्रपौत्रैः ॥ ३६ ॥


अकिंचनॊप्यॆकचित्तॊ नियतॊ नियतासनः ।
प्रजपंश्चतुरॊ मासान्‌ गणॆशार्चनतत्परः ॥ ३७ ॥


दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।
लभतॆ महतीं लक्ष्मीमित्याज्ञा पारमॆश्वरी ॥ ३८ ॥


आयुष्यं वीतरॊगं कुलमतिविमलं संपदश्चार्तिनाशः
कीर्तिर्नित्यावदाता भवति खलु नवा कांतिरव्याजभव्या ।
पुत्राः संतः कळत्रं गुणवदभिमतं यद्यदन्यच्च सत्यं
नित्यं यः स्तॊत्रमॆतत्‌ पठति गणपतॆस्तस्य हस्तॆ समस्तम्‌ ॥ ३९ ॥


गणंजयॊ गणपतिर्हॆरंबॊ धरणीधरः
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ॥ ४० ॥


अमॊघसिद्धिरमृतमंत्रश्चिंतामणिर्निधिः ।
सुमंगलॊ बीजमाशापूरकॊ वरदः कलः ॥ ४१ ॥


काश्यपॊ नंदनॊ वाचासिद्धॊ ढुंढिर्विनायकः ।
मॊदकैरॆभिरत्रैकविंशत्या नामभिः पुमान्‌ ॥ ४२ ॥


उपायनं ददॆद्भक्त्या मत्प्रसादं चिकीर्षति ।
वत्सरं विघ्नराजॊऽस्य तथ्यमिष्टार्थसिद्धयॆ ॥ ४३ ॥


यः स्तौति मद्गतमना ममाराधनतत्परः ।
स्तुतॊ नाम्ना सहस्रॆण तॆनाहं नात्रसंशयः ॥ ४४ ॥


नमॊ नमः सुरवरपूजितांघ्रयॆ
नमॊ नमः निरुपममंगलात्मनॆ
नमॊ नमः विपुलदयैकसिद्धयॆ
नमॊ नमः करिकलभाननायतॆ ॥ ४५ ॥


किंकिणीगणरणितस्तवचरणः
प्रकटितगुरुमितचारुकरणः
मदजललहरीकलितकपॊलः
शमयतु दुरितं गणपतिनाम्ना ॥ ४६ ॥


॥ इति श्रीगणॆश पुराणॆ उपासनाखंडॆ श्रीमहागणपति सहस्रनामस्तॊत्रं संपूर्णम्‌ ॥


Ganapati Sahasranama Stotram Meaning in Hindi

गणपति सहस्रनाम स्तोत्र और उसका अर्थ नीचे दिया गया है। भगवान गणपति का आशीर्वाद प्राप्त करने के लिए आप प्रतिदिन भक्ति के साथ इसका जाप कर सकते हैं।


  • गणॆश्वरॊ गणक्रीडॊ गणनाथॊ गणाधिपः । ऎकदंतॊ वक्रतुंडॊ गजवक्त्रॊ महॊदरः ॥ १ ॥

    गणों के स्वामी (भगवान शिव के सेवक), जो चंचल हैं, बहुओं के स्वामी हैं। जो एकदन्त, टेढ़ी सूंड, हाथी के मुख वाले, बड़े पेट वाले हैं, उन्हें नमस्कार है।

  • लंबॊदरॊ धूम्रवर्णॊ विकटॊ विघ्ननाशन । सुमुखॊ दुर्मुखॊ बुद्धॊ विघ्नराजॊ गजाननः ॥ २ ॥

    बड़े पेट वाले, धूसर वर्ण वाले, विचित्र रूप वाले, विघ्नों के नाश करने वाले। जो सुन्दर मुख वाले, भयंकर मुख वाले, बुद्धिमान, विघ्नों के राजा और हाथी के मुख वाले हैं, उन्हें नमस्कार है।

  • भीमः प्रमॊद आमॊदः सुरानंदॊ मदॊत्कटः । हॆरंबः शंबरः शंभुर्लंबकर्णॊ महाबलः ॥ ३ ॥

    वह जो दुर्जेय है, जो आनंद लाता है, जो आनंद से भरा है, जो देवताओं को प्रसन्न करता है, जो आनंद से मदहोश है। जो सदा सतर्क रहते हैं, जो शत्रुओं का नाश करते हैं, जो शुभ हैं, जो सर्प को माला के रूप में धारण करते हैं, जो महान बल वाले हैं, उन्हें नमस्कार है।

  • नंदनॊ लंपटॊ भीमॊ मॆघनादॊ गणंजयः । विनायकॊ विरूपाक्षॊ वीरः शूरवरप्रदः ॥ ४ ॥

    वह जो भगवान शिव और पार्वती का पुत्र है, जो स्वतंत्र रूप से विचरता है, जो दुर्जेय है, जो एक गर्जनापूर्ण आवाज वाला है। बाधाओं को दूर करने वाले, अद्वितीय रूप वाले, साहसी, योद्धाओं को बल देने वाले को नमस्कार है।

  • महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः । रुद्रप्रियॊ गणाध्यक्ष उमापुत्रॊऽघनाशनः ॥ ५ ॥

    उन्हें नमस्कार है जो बुद्धि और ज्ञान के शौकीन हैं, जो जल्दी से आशीर्वाद देते हैं, जो भगवान शिव को प्रिय हैं, जो गणों के नेता (भगवान शिव के परिचारक), देवी उमा (पार्वती का दूसरा नाम) के पुत्र हैं।


Ganesha Sahasranama Stotram Benefits

The benefits of Ganapati Sahasranama Stotram are immense. It is believed that chanting Ganesha Sahasranamam regularly will help devotees to connect with Lord Ganesha and receive his blessings. Regular chanting of Ganapati Sahasranama creates a positive vibration within the body and the soul. It will wipe out negativity, thereby creating peace and happiness in life. Ganesha Sahasranama is a powerful remedy for all problems. As Ganesha is known as Vighnaharta, his blessings will remove all the obstacles and problems of life. As mentioned in the phalashruti of Ganesha Sahasranama, chanting this mantra with devotion and sincerity will bring health, wealth, courage, and success.


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |