contact@sanatanveda.com

Vedic And Spiritual Site



Language Kannada Gujarati Marathi Telugu Oriya Bengali Malayalam Tamil Hindi English

Chandra Ashtottara Shatanamavali in English

Chandra Ashtottara Shatanamavali is a Sanskrit prayer dedicated to Lord Chandra or the Moon God. It consists of 108 names of Lord Chandra.
Chandra Ashtottara Shatanamavali in English

Chandra Ashtottara Shatanamavali Lyrics in English

 

|| Chandra Ashtottara Shatanaamaavali ||

******

OM shreemate Namah

OM shashidharaaya Namah

OM chandraaya Namah

OM taaraadheeshaaya Namah

OM nishaakaraaya Namah

OM sudhaanidhaye Namah

OM sadaaraadhyaaya Namah

OM satpataye Namah

OM saadhupoojitaaya Namah

OM jitendriyaaya Namah || 10 ||

OM jayodyogaaya Namah

OM jyotishchakrapravartakaaya Namah

OM vikartanaanujaaya Namah

OM veeraaya Namah

OM vishveshaaya Namah

OM vidushaampataye Namah

OM doshaakaraaya Namah

OM dushtadooraaya Namah

OM pushtimate Namah

OM shishtapaalakaaya Namah || 20 ||

OM ashtamoortipriyaaya Namah

OM anantaaya Namah

OM ashtadaarukuthaarakaaya Namah

OM svapraakaashaaya Namah

OM praakaashaatmane Namah

OM dyucharaaya Namah

OM devabhojanaaya Namah

OM kalaadharaaya Namah

OM kaalahetave Namah

OM kaamakrutaaya Namah || 30 ||

OM kaamadaayakaaya nama

OM mrutyusamhaarakaaya Namah

OM amartyaaya Namah

OM nityaanushthaanadaaya Namah

OM kshapaakaraaya Namah

OM ksheenapaapaaya Namah

OM kshayavruddhisamanvitaaya Namah

OM jaivaatrukaaya Namah

OM shuchaye Namah

OM shubhraaya Namah || 40 ||

OM jayine Namah

OM jayaphalapradaaya Namah

OM sudhaamayaaya Namah

OM surasvaamine Namah

OM bhaktaanaamishtadaayakaaya Namah

OM bhuktidaaya Namah

OM muktidaaya Namah

OM bhadraaya Namah

OM bhaktadaaridryabhanjanaaya Namah

OM saamagaanapriyaaya Namah || 50 ||

OM sarvarakshakaaya Namah

OM saagarodbhavaaya Namah

OM bhaayaantakrute Namah

OM bhaktigamyaaya Namah

OM bhavabandhavimochanaaya Namah

OM jagatprakaashakiranaaya Namah

OM jagadaanandakaaranaaya Namah

OM nissapatnaaya Namah

OM niraahaaraaya Namah

OM nirvikaaraaya namah || 60 ||

OM niraamayaaya Namah

OM bhoocchaayaacchaaditaaya Namah

OM bhavyaaya Namah

OM bhuvanapratipaalakaaya Namah

OM sakalaartiharaaya Namah

OM soumyajanakaaya Namah

OM saadhuvanditaaya Namah

OM sarvaagamajnaaya Namah

OM sarvajnaaya Namah

OM sanakaadimunistutaaya Namah || 70 ||

OM sitacchatradhvajopetaaya Namah

OM sitaangaaya Namah

OM sitabhooshanaaya Namah

OM shvetamaalyaambaradharaaya Namah

OM shvetagandhaanulepanaaya Namah

OM dashaashvarathasamrudhaaya Namah

OM dandapaanaye Namah

OM dhanurdharaaya Namah

OM kundapushpojvalaakaaraaya Namah

OM nayanaabjasamudbhavaaya Namah || 80 ||

OM aatreyagotrajaaya Namah

OM atyantavinayaaya Namah

OM priyadaayakaaya Namah

OM karunaarasasampoornaaya Namah

OM karkataprabhuve Namah

OM avyayaaya Namah

OM chaturashraasanaaroodhaaya Namah

OM chaturaaya Namah

OM divyavaahanaaya Namah

OM vivasvanmandalaagneyavaasaaya Namah || 90 ||

OM vasusamruddhidaaya Namah

OM maheshvarapriyaaya Namah

OM daantaaya Namah

OM merugotrapradakshinaaya Namah

OM grahamandalamadhyasthaaya Namah

OM grasitaarkaaya Namah

OM grahaadhipaaya Namah

OM dvijaraajaaya Namah

OM dyutilakaaya Namah

OM dvibhujaaya Namah || 100 ||

OM oudumbaranaagavaasaaya Namah

OM udaaraaya Namah

OM rohinipataye Namah

OM nityodayaaya Namah

OM munistutyaaya Namah

OM nityaanandaphalapradaaya Namah

OM sakalaahlaadanakaraaya Namah

OM palaashasamidhapriyaaya Namah || 108 ||

|| Iti Shri Chandrashtottara Shatanaamavali Sampurnam ||


About Chandra Ashtottara Shatanamavali in English

Chandra Ashtottara Shatanamavali English is a Sanskrit prayer dedicated to Lord Chandra or the Moon God. It consists of 108 names of Lord Chandra. Each name in the hymn expresses particular quality or aspect of the deity. Ashtottara Shatanamavali literally means the list of 108 names. 108 is considered a sacred number in Hinduism.

The names in the hymn describe the divine qualities of Lord Chandra, such as his beauty, brightness, and coolness. Also, they refer to his association with motherhood, the ocean, and pearls. The Chandra Ashtottara Shatanamavali English can be recited every day. However, chanting during the planetary hour of Chandra, on Mondays, or on full moon day (Purnima) will be more effective.

In Vedic Astrology, the Moon is one of the most important celestial bodies and controls the mind and emotions. It is also associated with our intuitive and creative abilities. In the natural zodiac, Moon rules over the 4th house of the Cancer sign and is exalted in the Taurus sign. When the Moon gets afflicted, the individual may go through a lot of emotional pain in life. Chandra Ashtottara Shatanamavali mantra is believed to be an effective remedy to strengthen the Moon.


Chandra Ashtottara Benefits in English

The Chandra Ashtottara Shatanamavali English is believed to be an effective remedy to strengthen the Moon God. By chanting these names, one can offer their devotion to Moon and seek his blessings for mental peace. One can connect with the lunar energy and achieve inner peace by reciting these names with devotion. Mental trauma and mood swings caused by the weak Moon position in the horoscope can be removed with this mantra.