contact@sanatanveda.com

Vedic And Spiritual Site



Language Kannada Gujarati Marathi Telugu Oriya Bengali Malayalam Tamil Hindi English

Devi Ashtottara Shatanamavali in English

Devi Ashtottara Shatanamavali is a prayer that consists of 108 names of Goddess Devi. It is a devotional composition that praises and invokes various aspects of the Goddess.
Devi Ashtottara Shatanamavali in English

Devi Ashtottara Shatanamavali Lyrics in English

 

|| Devi Ashtottara Shatanaamaavali ||

 

**********

OM hreenkaaryai namah |

OM vaanyai namah |

OM rudraanyai namah |

OM ramaayai namah |

OM OMkaararupinyai namah |

OM ganaanyai namah |

OM gaanapriyaayai namah |

OM ainkilaamaaninyai namah |

OM mahaamaayaayai namah || 10 ||

OM maatanginyai namah |

OM krinkilyai namah |

OM varavarenyaayai namah |

OM OMkaarasadanaayai namah |

OM sarvaanyai namah |

OM shaaradaayai namah |

OM satyaayai namah |

OM krounkavachaayai namah |

OM mukhyamantraadhidevataayai namah |

OM devyai namah || 20 ||

OM shreenkilaakaaryai namah |

OM vidvaangyai namah |

OM maatrukaayai namah |

OM maanyaayai namah |

OM shaankaryai namah |

OM Ishaanyai namah |

OM girijaayai namah |

OM geervaanapujitaayai namah |

OM gouryai namah |

OM guhajananyai namah || 30 ||

OM paranaadabindumandiraayai namah |

OM manombuja hamsaayai namah |

OM varadaayai namah |

OM vaibhavaayai namah |

OM nityamuktyai namah |

OM nirmalaayai namah |

OM niraavaranaayai namah |

OM shivaayai namah |

OM kaantaayai namah |

OM shaantaayai namah || 40 ||

OM dharanyai namah |

OM dharmaanugatyai namah |

OM saavitryai namah |

OM gaayatryai namah |

OM virajaayai namah |

OM vishvaatmikaayai namah |

OM vidhutapaapavraataayai namah |

OM sharanahitaayai namah |

OM sarvamangalaayai namah |

OM sacchidaanandaayai namah || 50 ||

OM varasudhaakaarinyai namah |

OM chandyai namah |

OM chandeshvaryai namah |

OM chaturaayai namah |

OM kaalyai namah |

OM koumaaryai namah |

OM kundalyai namah |

OM kutilaayai namah |

OM baalaayai namah |

OM bhairavyai namah || 60 ||

OM bhavaanyai namah |

OM chaamundaayai namah |

OM moolaadhaaraayai namah |

OM manuvandyaayai namah |

OM munipoojyaayai namah |

OM pindaandamayaayai namah |

OM chandikaayai namah |

OM mandalatrayanilayaayai namah |

OM dandikaayai namah |

OM durgaayai namah || 70 ||

OM phanikundalaayai namah |

OM maheshvaryai namah |

OM manonmanyai namah |

OM jaganmaatre namah |

OM khandashashimandanaayai namah |

OM mrudaanyai namah |

OM paarvatyai namah |

OM paramachandakaramurtyai namah |

OM vimalaayai namah |

OM vikhyaataayai namah || 80 ||

OM madhumatyai namah |

OM mukhya mahaniyaayai namah |

OM samataye namah |

OM sulalitaayai namah |

OM haimavatyai namah |

OM bhaavyai namah |

OM bhogaarthyai namah |

OM kamalaayai namah |

OM kaatyaayinyai namah |

OM karaalyai namah || 90 ||

OM tripuravijayaayai namah |

OM damaayai namah |

OM dayaarasapuritaayai namah |

OM amrutaayai namah |

OM ambikaayai namah |

OM annapurnaayai namah |

OM ashvaarudhaayai namah |

OM shamaayai namah |

OM simhavaasinyai namah || 100 ||

OM shubhakalaapaayai namah |

OM supramadaayai namah |

OM paavanapadaayai namah |

OM paashadaayai namah |

OM parabrahmyai namah |

OM umaayai namah |

OM sahajaayai namah |

OM sumukhyai namah || 108 ||


|| Shree Devi Ashtottara Shatanaamaavali Sampurnam ||


About Devi Ashtottara Shatanamavali in English

Devi Ashtottara Shatanamavali is a prayer that consists of 108 names of Goddess Devi. It is a devotional composition that praises and invokes various aspects of the Goddess. Each name in the hymn expresses particular quality or aspect of the deity. Ashtottara Shatanamavali literally means the list of 108 names. 108 is considered a sacred number in Hinduism.

Devi is believed to be the giver of blessings and protector. Reciting Devi Ashtottara Shatanamavali is a powerful way to connect with feminine energy and seek the blessings of Devi. Devi’s grace and guidance can bring success and overall well-being.

Devi Shatanamavali Mantra in can be recited as a daily practice or during special occasions dedicated to Devi like Navaratri or other Devi festivals. It can be recited by offering flowers or other offerings like water, incense, or sweets for each name. Or it can be just recited without any offerings. The repetition of the names creates a devotional atmosphere and the offerings express devotion to the deity.

It is always better to know the meaning of the mantra while chanting. The translation of the Devi Ashtottara Shatanamavali Lyrics is given below. You can chant this daily with devotion to receive the blessings of Devi.


Devi Ashtottara Benefits in English

Regular chanting of Devi Ashtottara Shatanamavali will bestow blessings of Devi. It purifies the mind and helps in spiritual growth and transformation. The repetition of this mantra helps to focus the mind, reducing stress levels and anxiety.