contact@sanatanveda.com

Vedic And Spiritual Site



Language Kannada Gujarati Marathi Telugu Oriya Bengali Malayalam Tamil Hindi English

Ganesha Ashtottara Shatanamavali in English

Ganesha Ashtottara Shatanamavali is a Hindu devotional prayer that consists of 108 names of Lord Ganesha. These names are recited as a form of worship and to invoke the blessings of Lord Ganesha.
Ganesha Ashtottara Shatanamavali in English
Ganesha Ashtottara Shatanamavali Lyrics in English

 

|| Ganesha Ashtottara Shatanamavali ||

 

******

OM गजाननाय नमः ।

OM गनाध्यक्स्हाय नमः ।

OM विघ्नराजाय नमः ।

OM विनायकाय नमः ।

OM द्वैमातुराय नमः ।

OM द्विमुखाय नमः ।

OM प्रमुखाय नमः ।

OM सुमुखाय नमः ।

OM क्रुतिने नमः ।

OM सुप्रदेएपाय नमः ॥ 10 ॥

OM सुख निधये नमः ।

OM सुराध्यक्स्हाय नमः ।

OM सुरारिघ्नाय नमः ।

OM महागनपतये नमः ।

OM मान्याय नमः ।

OM मह कालाय नमः ।

OM मह बलाय नमः ।

OM हेरम्बाय नमः ।

OM लम्ब जथराय नमः ।

OM ह्रस्वग्रेएवाय नमः ॥ 20 ॥

OM महोदराय नमः ।

OM मदोत्कताय नमः ।

OM महावेएराय नमः ।

OM मन्त्रिने नमः ।

OM मन्गल स्वरोओपाय नमः ।

OM प्रमोदाय नमः ।

OM प्रथमाय नमः ।

OM प्राज्ञाय नमः ।

OM विघ्नकर्त्रे नमः ।

OM विघ्नहन्त्रे नमः ॥ 30 ॥

OM vishva netre namaH |

OM विरात्पतये नमः ।

OM shreepataye namaH |

OM वाक्पतये नमः ।

OM shrungaarine namaH |

OM ashrita vatsalaaya namaH |

OM स्हिवप्रियाय नमः ।

OM sheeghrakaarine namaH |

OM shaashvataaya namaH |

OM बलाय नमः ॥ 40 ॥

OM बलोत्थिताय नमः ।

OM भवात्मजाय नमः ।

OM पुरान पुरुस्हाय नमः ।

OM pushne namaH |

OM pushkarotshipta vaarine namaH |

OM अग्रगन्याय नमः ।

OM अग्रपोओज्याय नमः ।

OM अग्रगामिने नमः ।

OM मन्त्रक्रुते नमः ।

OM छामिकर प्रभाय नमः ॥ 50 ॥

OM सर्वाय नमः ।

OM सर्वोपास्याय नमः ।

OM सर्व कर्त्रे नमः ।

OM सर्व नेत्रे नमः ।

OM सर्वसिद्धि प्रदाय नमः ।

OM सर्व सिद्धये नमः ।

OM पन्छहस्ताय नमः ।

OM पर्वतिनन्दनाय नमः ।

OM प्रभवे नमः ।

OM कुमार गुरवे नमः ॥ 60 ॥

OM अक्स्होभ्याय नमः ।

OM कुन्जरासुर भन्जनाय नमः ।

OM प्रमोदात्त नयनाय नमः ।

OM मोदकप्रियाय नमः ।

OM कान्तिमते नमः ।

OM ध्रुतिमते नमः ।

OM कामिने नमः ।

OM कपित्थवन प्रियाय नमः ।

OM ब्रह्मछारिने नमः ।

OM ब्रह्मरुपिने नमः ॥ 70 ॥

OM ब्रह्मविद्यादि दानभुवे नमः ।

OM jishnave namaH |

OM vishnupriyaaya namaH |

OM भक्त जिविताय नमः ।

OM जित मन्मथाय नमः ।

OM aishvarya kaaranaaya namaH |

OM ज्यायसे नमः ।

OM yakshakinnara sevitaaya namaH |

OM गन्ग सुताय नमः ।

OM गनाधेएस्हाय नमः ॥ 80 ॥

OM गम्भेएर निनदाय नमः ।

OM वतवे नमः ।

OM अभिस्ह्त वरदाय नमः ।

OM ज्योतिस्हे नमः ।

OM भक्त निधये नमः ।

OM भाव गम्याय नमः ।

OM मन्गल प्रदाय नमः ।

OM अव्यक्ताय नमः ।

OM अप्राक्रुत पराक्रमाय नमः ।

OM सत्य धर्मिने नमः ॥ 90 ॥

OM सखये नमः ।

OM सरसाम्बु निधये नमः ।

OM महेस्हाय नमः ।

OM दिव्यान्गाय नमः ।

OM मनिकिन्किनी मेखलाय नमः ।

OM समस्त देवता मुर्तये नमः ।

OM sahishnave namaH |

OM सततोत्थिताय नमः ।

OM विघात कारिने नमः ।

OM vishvagdrushe namaH || 100 ||

OM vishvarakshaakrute namaH |

OM कल्यान गुरवे नमः ।

OM उन्मत्त वेस्हाय नमः ।

OM अपराजिते नमः ।

OM समस्त जगदाधाराय नमः ।

OM sarvaishvarya pradaaya namaH |

OM आक्रान्त छिद छित्प्रभवे नमः ।

OM shree vighneshvaraaya namaH || 108 ||

 

|| Iti Shree Ganesha Ashtottara Shatanamavali Sampoornam ||


About Ganesha Ashtottara Shatanamavali in English

Ganesha Ashtottara Shatanamavali is a Hindu devotional prayer that consists of 108 names of Lord Ganesha. These names are recited as a form of worship and to invoke the blessings of Lord Ganesha. Each name in the hymn expresses a particular quality or aspect of Ganesha. Ashtottara Shatanamavali literally means the list of 108 names. 108 is considered a sacred number in Hinduism.

Lord Ganesha, also known as Ganapati or Vinayaka, is one of the most widely worshipped deities in Hinduism. He is worshipped as the lord of the new works, the remover of obstacles, and the patron of intellect and wisdom. Ganesha is depicted as a deity with an elephant head and a human body.

Lord Ganesha is the son of Lord Shiva and Goddess Parvati. Parvati is believed to have created Ganesha from her divine powers and Lord Shiva placed an elephant head over his body.

Chanting 108 names of Lord Ganesha with devotion is a means to invoke his blessings. Each name represents a specific attribute or quality associated with Ganesha. By chanting the Ganesha Ashtottara mantra, devotees express their love and devotion towards Lord Ganesha. It is a way of surrendering oneself at the feet of Lord Ganesha.

It is always better to know the meaning of the mantra while chanting. The translation of the Ganesha Ashtottara Shatanamavali Lyrics is given below. You can chant this daily with devotion to receive the blessings of Lord Ganesha.


Ganesha Ashtottara Benefits in English

Chanting Ganesha Ashtottara Shatanamavali Kannada will create a connection with the divine or higher consciousness. Repetition of sacred mantras creates positive vibrations in the mind and soul. It will impact positively and uplift life. Lord Ganesha is revered as the remover of obstacles. So chanting Ganesha Ashtottara is believed to help overcome challenges and obstacles in life.