contact@sanatanveda.com

Vedic And Spiritual Site



Language Kannada Gujarati Marathi Telugu Oriya Bengali Malayalam Tamil Hindi English

Vishnu Ashtottara Shatanamavali in English

Vishnu Ashtottara Shatanamavali in English
Vishnu Ashtottara Shatanamavali Lyrics in English

 

|| Shri Vishnu Ashtottara Shatanamavali ||


******

OM vishnave namaH |

OM केस्हवाय नमः ।

OM keshishatrave namaH |

OM सनातनाय नमः ।

OM कम्सारये नमः ।

OM धेनुकारये नमः ।

OM shishupaalaripave namaH |

OM प्रभुवे नमः ।

OM यस्होदानन्दनाय नमः ।

OM स्हौरये नमः ॥ 10 ॥

OM पुन्दरिकनिभेक्स्हनाय नमः ।

OM दामोदराय नमः ।

OM जगन्नाथाय नमः ।

OM जगत्कर्त्रे नमः ।

OM जगत्प्रियाय नमः ।

OM नारायनाय नमः ।

OM बलिध्वम्सिने नमः ।

OM वामनाय नमः ।

OM अदितिनन्दनाय नमः ।

OM krushnaaya namaH || 20 ||

OM यदुकुलस्ह्रेस्ह्थाय नमः ।

OM वासुदेवाय नमः ।

OM वसुप्रदाय नमः ।

OM अनन्ताय नमः ।

OM कैतभारये नमः ।

OM मल्लजिते नमः ।

OM नरकान्तकाय नमः ।

OM अछ्युताय नमः ।

OM shreedharaaya namaH |

OM shreemate namaH || 30 ||

OM shreepataye namaH |

OM पुरुस्होत्तमाय नमः ।

OM गोविन्दाय नमः ।

OM वनमालिने नमः ।

OM hrushikeshaaya namaH |

OM अखिलार्तिघ्ने नमः ।

OM न्रुसिम्हाय नमः ।

OM दैत्यस्हत्रवे नमः ।

OM मत्स्यदेवाय नमः ।

OM जगन्मयाय नमः ॥ 40 ॥

OM भुमिधारिने नमः ।

OM महाकोओर्माय नमः ।

OM वराहाय नमः ।

OM प्रुथिवीपतये नमः ।

OM वैकुन्थाय नमः ।

OM पितवाससे नमः ।

OM छक्रपानये नमः ।

OM गदाधराय नमः ।

OM shankhabhrute namaH |

OM पद्मपानये नमः ॥ 50 ॥

OM नन्दकिने नमः ।

OM गरुदध्वजाय नमः ।

OM छतुर्भुजाय नमः ।

OM महासत्वाय नमः ।

OM महाबुद्धये नमः ।

OM महाभुजाय नमः ।

OM महातेजसे नमः ।

OM महाबाहुप्रियाय नमः ।

OM महोत्सवाय नमः ।

OM प्रभवे नमः ॥ 60 ॥

OM vishvaksenaaya namaH |

OM स्हार्घिने नमः ।

OM पद्मनाभाय नमः ।

OM जनार्दनाय नमः ।

OM तुलसीवल्लभाय नमः ।

OM अपराय नमः ।

OM परेस्हाय नमः ।

OM parameshvaraaya namaH |

OM परमक्लेस्हहारिने नमः ।

OM परत्रसुखदाय नमः ॥ 70 ॥

OM परस्मै नमः ।

OM ह्रुदयस्थाय नमः ।

OM अम्बरस्थाय नमः ।

OM अयाय नमः ।

OM मोहदाय नमः ।

OM मोहनास्हनाय नमः ।

OM समस्तपातकध्वम्सिने नमः ।

OM महाबलबलान्तकाय नमः ।

OM रुक्मिनिरमनाय नमः ।

OM रुक्मिप्रतिज्ञाखन्दनाय नमः ॥ 80 ॥

OM महते नमः ।

OM दामबद्धाय नमः ।

OM क्लेस्हहारिने नमः ।

OM गोवर्धनधराय नमः ।

OM हरये नमः ।

OM पुतनारये नमः ।

OM मुस्ह्तिकारये नमः ।

OM यमलार्जुनभन्जनाय नमः ।

OM उपेन्द्राय नमः ।

OM vishvamurtaye namaH || 90 ||

OM व्योमपादाय नमः ।

OM सनातनाय नमः ।

OM परमात्मने नमः ।

OM परब्रह्मने नमः ।

OM प्रनतार्तिविनास्हनाय नमः ।

OM त्रिविक्रमाय नमः ।

OM महामायाय नमः ।

OM योगविदे नमः ।

OM vishtarashravase namaH |

OM shreenidhaye namaH || 100 ||

OM shreenivaasaaya namaH |

OM यज्ञभोक्त्रे नमः ।

OM सुखप्रदाय नमः ।

OM यज्ञेस्ह्वराय नमः ।

OM रावनारये नमः ।

OM प्रलम्बघ्नाय नमः ।

OM अक्स्हयाय नमः ।

OM अव्ययाय नमः ॥ 108 ॥


|| Iti Shri Vishnu Ashtottara Shatanamavali Sampurnam ||


About Vishnu Ashtottara Shatanamavali in English

Vishnu Ashtottara Shatanamavali is a sacred stotra consisting of a list of 108 divine names describing various aspects of Lord Vishnu. Each name highlights his divine nature, his various incarnations, and his role as the preserver of the universe. Ashtottara Shatanamavali literally means the list of 108 names. 108 is considered a sacred number in Hinduism.

Vishnu Ashtottara Shatanamavali is believed to have been taken from various ancient scriptures associated with Lord Vishnu. Each name in the list carries significant qualities and profound meaning related to Vishnu. By chanting these names with devotion, devotees will be connected with the divine powers of Vishnu.

Lord Vishnu is one of the principal deities in Hinduism and is considered the protector of the universe (Brahmanda). He is the God with the responsibility of maintaining the balance of the universe. Whenever Dharma or righteousness declines, Lord Vishnu incarnates (avatar) on earth in various forms and protects the universe, Vishnu is regarded as the supreme deity by his devotees. Brahma (the creator), Vishnu (the preserver), and Shiva (the destroyer) are together called the Trimurthy (trinity). They are responsible for creation, protection, and dissolution respectively. The most popular incarnations of Lord Vishnu are Rama, Krishna, Vamana, Parashurama, and Narasimha.

Vishnu Ashtottara shatanamavali mantra is a beautiful hymn and also a powerful tool for spiritual connection with Lord Vishnu. It can be recited as a daily practice or during Vishnu related festivals like Vaikuntha Ekadashi, Rama Navami, or Krishna Janmashtami. The repetition of divine names creates a spiritual atmosphere. It is a way to receive the blessings of Lord Vishnu for overall well-being.

It is always better to know the meaning of the mantra while chanting. The translation of the Vishnu Ashtottara Shatanamavali Lyrics in is given below. You can chant this daily with devotion to receive the blessings of Lord Vishnu.


Vishnu Ashtottara Benefits in English

Reciting Vishnu Ashtottara Shatanamavali with sincerity has numerous benefits to the devotees. It is a way of cultivating a sense of devotion and surrender at the divine feet of Lord Vishnu. The nature of surrender controls one’s ego and self-pride. It helps to protect from negative energies and evil forces in life. We can feel Lord Vishnu’s divine presence and protection by chanting regularly.