contact@sanatanveda.com

Vedic And Spiritual Site



Language Kannada Gujarati Marathi Telugu Oriya Bengali Malayalam Tamil Hindi English

Lakshmi Ashtottara Shatanamavali in English

Lakshmi Ashtottara Shatanamavali in English
Lakshmi Ashtottara Shatanamavali Lyrics in English

 

|| Lakshmi Ashtottara Shatanaamaavali ||

 

******

OM प्रक्रुत्यै नमः ।

OM विक्रुत्रै नमः ।

OM विद्यायै नमः ।

OM सर्वभुतहितप्रदायै नमः ।

OM श्रद्धायै नमः ।

OM विभूत्यै नमः ।

OM सुरभ्यै नमः ।

OM परमात्मिकायै नमः ।

OM वाचे नमः ।

OM पद्मालयायै नमः ॥ 10 ॥

OM पद्मायै नमः ।

OM शुचये नमः ।

OM स्वाहायै नमः ।

OM स्वधायै नमः ।

OM सुधायै नमः ।

OM धन्यायै नमः ।

OM हिरन्मय्यै नमः ।

OM लक्ष्म्यै नमः ।

OM नित्यपुश्पायै नमः ।

OM विभावर्यै नमः ॥ 20 ॥

OM आदित्यै नमः ।

OM दित्यै नमः ।

OM दीप्तायै नमः ।

OM वसुधायै नमः ।

OM वसुधारिन्यै नमः ।

OM कमलायै नमः ।

OM कान्तायै नमः ।

OM कामाक्ष्यै नमः ।

OM कमलसम्भवायै नमः ।

OM अनुग्रहप्रदायै नमः ॥ 30 ॥

OM बुद्धये नमः ।

OM अनघायै नमः ।

OM हरिवल्लभायै नमः ।

OM अशोकायै नमः ।

OM अम्रुतायै नमः ।

OM दीप्तायै नमः ।

OM लोकशोकविनाशिन्यै नमः ।

OM धर्मनिलयायै नमः ।

OM करुनायै नमः ।

OM लोकमात्रे नमः ॥ 40 ॥

OM पद्मप्रियायै नमः ।

OM पद्महस्तायै नमः ।

OM पद्माक्ष्यै नमः ।

OM पद्मसुन्दर्यै नमः ।

OM पद्मोद्भवायै नमः ।

OM पद्ममुख्यै नमः ।

OM पद्मनाभप्रियायै नमः ।

OM रमायै नमः ।

OM पद्ममालाधरायै नमः ।

OM देव्यै नमः ॥ 50 ॥

OM पद्मिन्यै नमः ।

OM पद्मगन्धिन्यै नमः ।

OM पुन्यगन्धायै नमः ।

OM सुप्रसन्नायै नमः ।

OM प्रसादाभिमुख्यै नमः ।

OM प्रभायै नमः ।

OM चन्द्रवदनायै नमः ।

OM चन्द्रायै नमः ।

OM चन्द्रसहोदर्यै नमः ।

OM चतुर्भुजायै नमः ॥ 60 ॥

OM चन्द्ररूपायै नमः ।

OM इन्दिरायै नमः ।

OM इन्दुशीतलायै नमः ।

OM आह्लादजनन्यै नमः ।

OM पुश्त्यै नमः ।

OM शिवायै नमः ।

OM शिवकर्यै नमः ।

OM सत्यै नमः ।

OM विमलायै नमः ।

OM विश्वजनन्यै नमः ॥ 70 ॥

OM तुश्त्यै नमः ।

OM दारिद्र्य नाशिन्यै नमः ।

OM पितपुश्करन्यै नमः ।

OM शान्तायै नमः ।

OM शुक्लमाल्याम्बरायै नमः ।

OM श्रीयै नमः ।

OM भास्कर्यै नमः ।

OM बिल्वनिलयायै नमः ।

OM वरारोहायै नमः ।

OM यशस्विन्यै नमः ॥ 80 ॥

OM वसुन्धरायै नमः ।

OM उदारान्गायै नमः ।

OM हरिन्यै नमः ।

OM हेममालिन्यै नमः ।

OM धनधान्यकर्यै नमः ।

OM सिद्धये नमः ।

OM स्त्रैनसौम्यायै नमः ।

OM शुभप्रदायै नमः ।

OM न्रुपवेश्मगतानन्दायै नमः ।

OM वरलक्ष्म्यै नमः ॥ 90 ॥

OM वसुप्रदायै नमः ।

OM शुभायै नमः ।

OM हिरन्यप्राकारायै नमः ।

OM समुद्रतनयायै नमः ।

OM जयायै नमः ।

OM मन्गलायै नमः ।

OM विश्नुवक्षस्थलस्थितायै नमः ।

OM विश्नुपत्न्यै नमः ।

OM प्रसन्नाक्ष्यै नमः ।

OM नारायन समाश्रितायै नमः ॥ 100 ॥

OM दारिद्र्य ध्वम्सिन्यै नमः ।

OM देव्यै नमः ।

OM सर्वोपद्रवनिवारिन्यै नमः ।

OM नवदुर्गायै नमः ।

OM महाकाल्यै नमः ।

OM ब्रह्मविश्नुशिवात्मिकायै नमः ।

OM त्रिकालज्ञान सम्पन्नायै नमः ।

OM भुवनेश्वर्यै नमः ॥ 108 ॥


|| Iti Shri Mahalakshmi Ashtottara Shatanaamaavali Sampurnam ||


About Lakshmi Ashtottara Shatanamavali in English

Lakshmi Ashtottara Shatanamavali is a devotional hymn that consists of 108 names of Goddess Lakshmi. Lakshmi is considered as the Goddess of wealth, prosperity, and resources. Each name highlights a particular aspect or quality of the Goddes. Ashtottara Shatanamavali literally means the list of 108 names. 108 is considered a sacred number in Hinduism.

Lakshmi Ashtottara Shatanamavali is recited to invoke the blessings of Goddess Lakshmi for material and spiritual prosperity. Goddess Lakshmi is believed to grant eight forms of wealth. It is a powerful mantra to attain wealth and overall well-being. These names highlight different aspects of wealth, auspiciousness, and abundance of Goddess Lakshmi.

Goddess Laksmi is the divine consort of Lord Vishnu, who is the preserver of the universe. She is revered as the goddess of wealth and resources. Lakshmi is often depicted seated on a lotus flower, adorned with luxurious garments and ornaments.

Lakshmi Ashtottara Shatanamavali can be recited as part of the daily practice or during special occasions associated with Goddess Lakshmi like Deepavali or Laksmi Puja. Even Fridays are believed to be auspicious for Goddess Lakshmi.


Lakshmi Ashtottara Benefits in English

Reciting Lakshmi Ashtottara Shatanamavali Kannada with sincerity has numerous benefits to the devotees. Devoted recitation of Lakshmi Ashtotara is believed to get wealth and financial well-being with the grace of Lakshmi. It removes financial hurdles and leads on the path of prosperity. It brings positive energies into all areas of life.