contact@sanatanveda.com

Vedic And Spiritual Site



Language Kannada Gujarati Marathi Telugu Oriya Bengali Malayalam Tamil Hindi English

Durga Ashtottara Shatanamavali in English

Durga Ashtottara Shatanamavali is a devotional hymn that consists of 108 names of Goddess Durga. It is a divine composition that praises and invokes various aspects of the Goddess.
Durga Ashtottara Shatanamavali in English
Durga Ashtottara Shatanamavali Lyrics in English

 

|| Durga Ashtottara Shatanamavali ||

 

******

OM durgaayai namaH |

OM shivaayai namaH |

OM duritaghnyai namaH |

OM duraasadaayai namaH |

OM lakshmyai namaH |

OM lajjaayai namaH |

OM mahaavidyaayai namaH |

OM shraddhaayai namaH |

OM pushtyai namaH |

OM svadhaayai namaH || 10 ||

OM dhruvaayai namaH |

OM mahaaraatryai namaH |

OM mahaamaayai namaH |

OM medhaayai namaH |

OM maatre namaH |

OM sarasvatyai namaH |

OM daaridryashamanyai namaH |

OM shashidharaayai namaH |

OM shaantaayai namaH |

OM shaambhavyai namaH || 20 ||

OM bhutidaayinyai namaH |

OM taamasyai namaH |

OM niyataayai namaH |

OM daaryai namaH |

OM kaalyai namaH |

OM naaraayanyai namaH |

OM kalaayai namaH |

OM braahmyai namaH |

OM veenaadharaayai namaH |

OM vaanyai namaH || 30 ||

OM shaaradaayai namaH |

OM hamsavaahinyai namaH |

OM trishoolinyai namaH |

OM trinetraayai namaH |

OM Ishaayai namaH |

OM trayyai namaH |

OM tretaamayaayai namaH |

OM shubhaayai namaH |

OM shankhinai namaH |

OM chakrinyai namaH || 40 ||

OM ghoraayai namaH |

OM karaalyai namaH |

OM maalinyai namaH |

OM matyai namaH |

OM maaheshvaryai namaH |

OM maheshvaasaayai namaH |

OM mahishaghnyai namaH |

OM madhuvrataayai namaH |

OM mayuravaahinyai namaH |

OM nIlaayai namaH || 50 ||

OM bhaaratyai namaH |

OM bhaasvaraambaraayai namaH |

OM pItaambaradharaayai namaH |

OM peetaayai namaH |

OM koumaaryai namaH |

OM pIvarastanyai namaH |

OM rajanyai namaH |

OM raadhinyai namaH |

OM raktaayai namaH |

OM gadinyai namaH || 60 ||

OM ghantinyai namaH |

OM prabhaayai namaH |

OM shumbhaghnyai namaH |

OM shubhagaayai namaH |

OM shubhruve namaH |

OM nishumbhapraanahaarinyai namaH |

OM kaamaakshyai namaH |

OM kaaminyai namaH |

OM kanyaayai namaH |

OM raktabijanipaatinyai namaH || 70 ||

OM sahasravadanaayai namaH |

OM sandhyaayai namaH |

OM saakshinyai namaH |

OM shaankaryai namaH |

OM dyutaye namaH |

OM bhaargavyai namaH |

OM vaarunyai namaH |

OM vidyaayai namaH |

OM dharaayai namaH |

OM dharaasuraarchitaayai namaH || 80 ||

OM gaayatryai namaH |

OM gaayakyai namaH |

OM gangaayai namaH |

OM durgatinaashinyai namaH |

OM gitaghanasvanaayai namaH |

OM Chandomayaayai namaH |

OM mahyai namaH |

OM Chaayaayai namaH |

OM chaarvangyai namaH |

OM chandanapriyaayai namaH || 90 ||

OM jananyai namaH |

OM jaahnavyai namaH |

OM jaataayai namaH |

OM shaambhavyai namaH |

OM hataraakshasyai namaH |

OM vallaryai namaH |

OM vallabhaayai namaH |

OM vallyai namaH |

OM vallyalamkrutamadhyamaayai namaH |

OM haritakyai namaH || 100 ||

OM hayaarudhaayai namaH |

OM bhutyai namaH |

OM hariharapriyaayai namaH |

OM vajrahastaayai namaH |

OM varaarohaayai namaH |

OM sarvasiddhyai namaH |

OM varavidyaayai namaH |

OM shreedurgaadevyai namaH || 108 ||


|| Shree Durgaashtottara Shatanaamaavalih Sampurnam ||


About Durga Ashtottara Shatanamavali in English

Durga Ashtottara Shatanamavali is a devotional hymn that consists of 108 names of Goddess Durga. It is a divine composition that praises and invokes various aspects of the Goddess. Each name in the hymn expresses a particular quality or aspect of the Goddess. Ashtottara Shatanamavali literally means the list of 108 names. 108 is considered a sacred number in Hinduism.

Goddess Durga, also known as Shakti, is a divine mother and represents the feminine energy of the universe. She is a symbol of strength, fearlessness, and courage. Usually, she holds weapons with many hands. She is often seen in a fierce, demon-slaying form. Durga is believed to be the destroyer of evil forces and obstacles in life.

Goddess Durga is specially worshipped during the festival of nine days of Navaratri and celebrates the triumph of good over evil. Performing rituals and offering prayers related to the Goddess during this time is more powerful. Durga ashtottara mantra in can be recited during Navaratri and other special days related to Devi.

It is always better to know the meaning of the mantra while chanting. The translation of the Durga Ashtottara Shatanamavali Lyrics in is given below. You can chant this daily with devotion to receive the blessings of Goddess Durga.


Durga Ashtottara Benefits in English

Chanting Durga Ashtottara Shatanamavali helps to establish a connection with the divine energy of Goddess Durga. It is believed that chanting her name is a way to receive her blessings and grace. Goddess Durga is known as the remover of obstacles. Chanting the Durga Ashtottara mantra with devotion can help overcome many challenges and problems in life. Regular chanting of this mantra can help in cultivating courage and fearlessness.