contact@sanatanveda.com

Vedic And Spiritual Site


Vishwanatha Ashtakam in Hindi

Vishwanatha Ashtakam in Hindi

 

॥ विश्वनाथाष्टकम्‌ ॥

******


गंगातरंग रमणीयजटाकलापम्‌ गौरी निरन्तर विभूषितवामभागम्‌

नारायण प्रियमनन्ग मदापहारम्‌ वाराणसि पुरपतिं भज विश्वनाथम्‌ ॥ १ ॥


वाचामगॊचर मनॆक गुणस्वरूपम्‌ वागीश विष्णुसुरसॆवित पादपीठम्‌

वामॆन विग्रहवरॆण कळत्रवंतं वाराणसि पुरपतिं भज विश्वनाथम्‌ ॥ २ ॥


भूताधिपं भुजग भूषण भूषितांगम्‌ व्याघ्राजिनांबर धरं जटिलं त्रिनॆत्रम्‌

पाशांकुशाभय वरप्रद शूलपाणिम्‌ वाराणसि पुरपतिं भज विश्वनाथम्‌ ॥ ३ ॥


शीतांशु शॊभित किरीटविराज मानम्‌ पालॆक्षणानल विशॊषित पंचबाणम्‌

नागाधिपारचित भासुर कर्णपूरम्‌ वाराणसि पुरपतिं भज विश्वनाथम्‌ ॥ ४ ॥


पंचाननं दुरितमत्त मातंगजानम्‌ नागांतकं दनुजपुंगव पन्नगानाम्‌

दावानलं मरणशॊकजराटवीनाम्‌ वाराणसि पुरपतिं भज विश्वनाथम्‌ ॥ ५ ॥


तॆजॊमयं सुगुण निर्गुण मद्वितीयम्‌ मानंदकंद मपराजित मप्रमॆयम्‌

नादात्मकं सकळ्निष्कळ मातृरूपं वाराणसि पुरपतिं भज विश्वनाथम्‌ ॥ ६ ॥


आशां विहाय परिहृत्य परस्य निंदा पापॆ रतिं च सुनिवार्य मनस्समाधौ

आदाय हृत्कमल मध्यगतं परॆशम्‌ वाराणसि पुरपतिं भज विश्वनाथम्‌ ॥ ७ ॥


रागादि दॊषरहितं स्वजनानुराग वैराग्य शांतिनिलयं गिरिजा सहायकं

माधुर्य धैर्यसुभगं गरळाभि रामम्‌ वाराणसि पुरपतिं भज विश्वनाथम्‌ ॥ ८ ॥


वाराणसीपुरपतॆ: स्तवनं शिवस्य व्यासॊक्त मष्टकमिदं पठतॆ मनुष्य:

विद्यां श्रीयं विपुल सौख्य मनंतकीर्तिं संप्राप्य दॆहविलयॆ लभतॆ च मॊक्षम्‌

विश्वनाथाष्टकमिदं य: पठॆच्छिवसन्निधौ शिवलॊक मवाप्नॊति शिवॆनसहमॊदतॆ


॥इती श्रीमद्वॆदव्यासविरचित विश्वनाथाष्टकं संपूर्णम्‌ ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |