contact@sanatanveda.com

Vedic And Spiritual Site


Vishnu Sahasranama Stotram in Hindi

Vishnu Sahasranama Stotram in Hindi

 

॥ श्री विष्णुसहस्रनाम स्तॊत्रम् ॥


॥ हरि: ॐ॥

शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायॆत् सर्वविघ्नॊपशांतयॆ ॥


नारायणं नमस्कृत्य नरं चैव नरॊत्तमम् ।

दॆवीं सरस्वतीं व्यासं ततॊ जयमुदीरयॆत् ॥


व्यासं वसिष्ठनप्तारं शक्ते: पौत्रमकल्मषम् ।

पराशरात्मजं वंदॆ शुकतातं तपॊनिधिम् ॥


व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवॆ ।

नमॊ वै ब्रह्मनिधयॆ वासिष्ठाय नमॊ नम: ॥


अविकाराय शुद्धाय नित्याय परमात्मनॆ ।

सदैक रूपरूपाय विष्णवॆ सर्वजिष्णवॆ ॥


यस्य स्मरणमात्रॆन जन्मसंसार बंधनात् ।

विमुच्यतॆ नमस्तस्मै विष्णवॆ प्रभविष्णवॆ ॥


नम: समस्तभूतानां आदिभूताय भूब्रतॆ ।

अनॆक रूपरूपाय विष्णवॆ प्रभविष्णवॆ ॥

॥ ॐ नमॊ विष्णवॆ प्रभविष्णवॆ ॥


॥ वैशंपायन उवाच ॥

श्रुत्वा धर्मानशॆषॆण पावनानि च सर्वश: ।

युधिष्ठिर: शांतनवं पुनरॆवाभ्यभाशत ॥


॥ युधिष्ठिर उवाच ॥

किमॆकं दैवतं लॊकॆ किं वाप्यॆकं परायणम् ।

स्तुवंत: कं कमर्चंत: प्राप्नुयुर्मानवा: शुभम् ॥


कॊ धर्म: सर्वधर्माणां भवत: परमॊ मत: ।

किं जपन्मुच्यतॆ जंतु: जन्मसंसार बंधनात ॥


॥ भीष्म उवाच ॥

जगत्प्रभुं दॆवदॆवं अनंतं पुरुषॊत्तमम् ।

स्तुवन्नाम सहस्रॆण पुरुष: सततॊत्थित: ॥


त्वमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।

ध्यायन् स्तुवन्नमस्यंच यजमान: तमेव च ॥


अनादिनिधनं विष्णुं सर्वलोक महॆश्वरम् ।

लॊकाध्यक्षं स्तुवन्नित्यं सर्वदु:खातिगॊ भवॆत् ॥


ब्रह्मण्यं सर्वधर्मज्ञं लॊकानां कीर्तिवर्धनम् ।

लॊकनाथं महद्भूतं सर्वभूत भवॊद्भवम् ॥


ऎश मॆ सर्वधर्माणां धर्मॊऽधिकतमॊ मत: ।

यद्भक्त: पुंडरीकाक्षं स्तवैरर्चॆन्नर: सदा ॥


परमं यॊ महत्तॆज: परमं यॊ महत्तप: ।

परमं यॊ महद्ब्रह्म परमं य: परायणम् ॥


पवित्राणां पवित्रं यॊ मंगलानां च मंगलम् ।

दैवतं दॆवतानां च भूतानां यॊऽव्यय: पिता ॥


यत: सर्वाणि भूतानि भवंत्यादि युगागमॆ ।

यस्मिंश्च प्रलयं यांति पुनरॆव युगक्षयॆ ॥


तस्य लॊकप्रधानस्य जगन्नाथस्य भूपतॆ ।

विष्णॊर्नाम सहस्रं मॆ शृणु पापभयापहम् ॥


यानि नामानि गौणानि विख्यातानि महात्मन: ।

ऋषिभि: परिगीतानि तानि वक्ष्यामि भूतयॆ ॥


विष्णॊर्नाम सहस्रस्य वॆदव्यासॊ महामुनि: ।

छंदॊऽनुष्टुप तथा दॆवॊ भगवान दॆवकीसुत: ॥


अमृतांशूद्भवॊ बीजं शक्तिर्दॆवकिनंदन: ।

त्रिसामा हृदयं तस्य शांत्यर्थॆ विनियुज्यतॆ ॥


विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महॆश्वरम् ।

अनॆकरूपं दैत्यांतं नमामि पुरुषॊत्तमम् ॥


**

अस्य श्री विष्णॊर्दिव्य सहस्रनाम स्तॊत्रमहामंत्रस्य ।

श्री वॆदव्यासॊ भगवान ऋषि: । अनुष्टुप छंद: ।

श्री महाविष्णु: परमात्मा श्री मन्नारायणॊ दॆवता ।

अमृतां शूद्भवॊ भानुरिति बीजम । दॆवकीनंदन स्रष्ठॆति शक्ति: ।

उद्भव: क्षोभणॊ दॆव इति परमॊ मंत्र: । शंख भृन्नंदकी चक्रीति कीलकम् ।

शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथांगपाणि रक्शॊभ्य इति नॆत्रॆम् ।

त्रिसामा सामग: सामॆति कवचम् । अनंदं परब्रह्मॆति यॊनि: ।

ऋतुसुदर्शन: काल इति दिग्बंद: । श्री विश्वरूप इति ध्यानम् ।

श्री महाविष्णुर्प्रीत्यर्थे विष्णॊर्दिव्य सहस्रनाम जपॆ विनियॊग: ।


॥ ध्यानम् ॥


क्षिरॊ धन्वत्प्रदॆशॆ शुचिमणि विलसत् सैक्यतॆ मौक्तिकानां

मालाक्लिप्तासनस्थ: स्फटिकमणि निभैर्मौक्तिकै: मंडितांग: ॥


श्रुभ्रैरभ्रै रदभ्रै: उपरिविरचितै: मुक्त पीयूष वर्षै:

आनंदॊ न: पुनीयादरिनलिनगदा शंखपाणि मुकुंद: ॥


भू: पादौ यस्यनाभि: वियदसुरनल चंद्र सूर्यं च नॆत्रॆ

कर्णावाशॊ शिरॊद्यौ मुखमपि दहनॊ यस्य वास्तॆयमब्धि: ॥


अंतस्थं यस्यविश्वं सुरनर खगगॊ भॊगिगंधर्व दैत्यश्चित्रं

रंरम्यतॆ तं त्रिभुवनवपुशं विष्णुमीशं नमामि ॥

॥ ॐ नमॊ भगवतॆ वासुदॆवाय ॥


*

शांताकारं भुजगशयनं पद्मनाभं सुरॆशम् ।

विश्वाकारं गगनसदृशं मॆघवर्णं शुभांगम् ॥


लक्ष्मीकांतं कमलनयनं यॊगिहृध्यान गम्यम् ।

वंदॆ विष्णुं भवभय हरं सर्वलॊकैकनाथम् ॥


मॆघश्यामं पीतकौशॆय वासम् श्रीवत्सांकं कौस्तुभॊद्भासितांगम् ।

पुण्यॊपॆतां पुंडरीकायताक्षं विष्णुं वंदॆ सर्वलोकैक नाथम् ॥


सशंखचक्रं सकिरीट कुंडलं सपीतवस्त्रं सरसीरुहॆक्षणम् ।

सहारवक्ष: स्थलकौस्तुभश्रीयं नमामिविष्णुं शिरसा चतुर्भुजम् ॥


॥ इति पूर्व पीठिका ॥

॥ हरि: ॐ ॥


विश्वं विष्णुर्वषट्कारॊ: भूतभव्यभवत्प्रभु: ।

भूतकृद्भूतभृद्भावॊ भूतात्मा भूतभावन: ॥१॥


पूतात्मा परमात्मा च मुक्तानां परमागति: ।

अव्यय: पुरुष: साक्षी क्षॆत्रज्ञॊक्षर ऎव च ॥२॥


यॊगॊ यॊगविदां नॆता प्रधान पुरुषॆश्वर: ।

नारसिंहवपु: श्रीमान कॆशव: पुरुषॊत्तम: ॥३॥


सर्व: शर्व: शिव: स्थाणुर्भूतादिर्निधिरव्यय: ।

संभवॊ भावनॊ भर्ता प्रभव: प्रभुरीश्वर: ॥४॥


स्वयंभू: शंभुरादित्य: पुष्कराक्षॊ महास्वन: ।

अनादिनिधनॊ धाता विधाता धातुरुत्तम: ॥५॥


अप्रमॆयॊ हृषीकॆश: पद्मनाभॊऽमरप्रभु: ।

विश्वकर्मा मनुस्त्वष्टास्थविष्टा: स्थविरॊ ध्रुव: ॥६॥


अग्राह्य: शाश्वत: कृष्णॊ लॊहिताक्ष: प्रतर्दन: ।

प्रभूतस्त्रिककुब्धाम पवित्रं मंगलं परम् ॥७॥


ईशान: प्राणद: प्राणॊ ज्यॆष्ठ: श्रॆष्ठ: प्रजापति: ।

हिरण्यगर्भॊ भूगर्भॊ माधवॊ मधुसूदन: ॥८॥


ईश्वरॊ विक्रमी धन्वी मॆधावी विक्रम: क्रम: ।

अनुत्तमॊ दुराधर्ष: कृतज्ञ: कृतिरात्मवान ॥९॥


सुरॆश: शरणं शर्म विश्वरॆता: प्रजाभव: ।

अह: संवत्सरॊ व्याल: प्रत्यय: सर्वदर्शन: ॥१०॥


अज: सर्वॆश्वर: सिद्ध: सिद्धि: सर्वादिरच्युत: ।

वृषाकपिरमॆयात्मा सर्वयॊगविनिस्सृत: ॥११॥


वसुर्वसुमना: सत्य: समात्मा सम्मित: सम: ।

अमॊघ: पुंडरीकाक्षॊ वृषकर्मा वृषाकृति: ॥१२॥


रुद्रॊ बहुशिरा बभ्रु: विश्वयॊनि: शुचिश्रवा: ।

अमृत: शाश्वत: स्थाणु: वरारॊहॊ महातपा: ॥१३॥


सर्वगस्सर्व विद्भानु: विश्वक्सॆनॊ जनार्दन: ।

वॆदॊ वॆदविदव्यंगॊ वॆदांगॊ वॆदवित कवि: ॥१४॥


लॊकाध्यक्ष: सुराध्यक्षॊ धर्माध्यक्ष: कृताकृत: ।

चतुरात्मा चतुर्व्यूह श्चतुर्दंष्ट्र श्चतुर्भुज: ॥१५॥


भ्राजिष्णुर्भॊजनं भॊक्ता सहिष्णुर्जगदादिज: ।

अनघॊ विजयॊ जॆता विश्वयॊनि: पुनर्वसु: ॥१६॥


उपॆंद्रॊ वामन: प्रांशुरमॊघ: शुचिरूर्जित: ।

अतींद्र: संग्रह: सर्गॊ धृतात्म नियमॊ यम: ॥१७॥


वॆद्यॊ वैद्य: सदायॊगी वीरहा माधवॊ मधु: ।

अतींद्रियॊ महामायॊ महॊत्साहॊ महाबल: ॥१८॥


महाबुद्धिर्महावीर्यॊ महाशक्तिर्महाद्युति: ।

अनिर्दॆश्यवपु: श्रीमानमॆयात्मा महाद्रिधृक् ॥१९॥


महॆष्वासॊ महीभर्ता श्रीनिवास: सतां गति: ।

अनिरुद्ध: सुरानंदॊ गॊविंदॊ गॊविदांपति: ॥२०॥


मरीचिर्दमनॊ हंस: सुपर्णॊ भुजगॊत्तम: ।

हिरण्यनाभ: सुतपा: पद्मनाभ: प्रजापति: ॥२१॥


अमृत्यु: सर्वदृक् सिंह: संधाता संधिमान् स्थिर: ।

अजॊ दुर्मर्षण: शास्ता विश्रुतात्मा सुरारिहा ॥२२॥


गुरुर्गुरुतमॊ धाम सत्य: सत्यपराक्रम: ।

निमिषॊऽनिमिष: स्रग्वी वाचस्पतिरुदारधी: ॥२३॥


अग्रणीर्ग्रामणी: श्रीमान न्यायॊ नॆता समीरण: ।

सहस्रमूर्धा विश्वात्मा सहस्राक्ष: सहस्रपात् ॥२४॥


आवर्तनॊ विवृत्तात्मा संवृत: संप्रमर्दन: ।

अह: संवर्तकॊ वह्निरनिलॊ धरणीधर: ॥२५॥


सुप्रसाद: प्रसन्नात्मा विश्वधग्विश्वभुग्विभु: ।

सत्कर्ता सत्कृत: साधुर्जह्नुर्नारायणॊ नर: ॥२६॥


असंख्यॆयॊऽप्रमॆयात्मा विशिष्ट: शिष्टकृच्छुचि: ।

सिध्धार्थ: सिद्ध संकल्प: सिध्धिद: सिध्धि साधन: ॥२७॥


वृषाही वृषभॊ विष्णुर्वृषपर्वा वृषॊदर: ।

वर्धनॊ वर्धमानश्च विविक्त: श्रुतिसागर: ॥२८॥


सुभुजॊ दुर्धरॊ वाग्मी महॆंद्रॊ वसुदॊ वसु: ।

नैकरूपॊ बृहद्रूप: शिपिविष्ट: प्रकाशन: ॥२९॥


ऒजस्तॆजॊद्युतिधर: प्रकाशात्मा प्रतापन: ।

ऋध्ध: स्पष्टाक्षरॊ मंत्रश्चंद्रांशुर्भास्करद्युति: ॥३०॥


अमृतांशूध्भवॊ भानु: शशबिंदु: सुरॆश्वर: ।

औषधं जगत: सॆतु: सत्यधर्मपराक्रम: ॥३१॥


भूतभव्यभवन्नाथ: पवन: पावनॊऽनल: ।

कामहा कामकृत कांत: काम: कामप्रद: प्रभु: ॥३२॥


युगादिकृद युगावर्तॊ नैकमायॊ महाशन: ।

अदृश्यॊ व्यक्त रूपश्च सहस्रजिदनंतजित् ॥३३॥


इष्टॊऽविशिष्ट: शिष्टॆष्ट: शिखंडी नहुषॊ वृष: ।

क्रॊधहा क्रॊधकृत कर्ता विश्वबाहुर्महीधर: ॥३४॥


अच्युत: प्रथित: प्राण: प्राणदॊ वासवानुज: ।

अपांनिधिरधिष्ठानमप्रमत्त: प्रतिष्ठित: ॥३५॥


स्कंद: स्कंदधरॊ धुर्यॊ वरदॊ वायुवाहन: ।

वासुदॆवॊ बृहद्भानुरादिदॆव: पुरंदर: ॥३६॥


अशॊकस्तारणस्तार: शूर: शौरिर्जनॆश्वर: ।

अनुकूल: शतावर्त: पद्मी पद्मनिभॆक्षण: ॥३७॥


पद्मनाभॊऽरविंदाक्ष: पद्मगर्भ: शरीरभृत् ।

महर्द्धिऋद्धॊ वृद्धात्मा महाक्षॊ गरुडध्वज: ॥३८॥


अतुल: शरभॊ भीम: समयज्ञॊ हविर्हरि: ।

सर्वलक्षणलक्षण्यॊ लक्ष्मीवान समितिंजय: ॥३९॥


विक्षरॊ रॊहितॊ मार्गॊ हॆतुर्दामॊदर: सह: ।

महीधरॊ महाभागॊ वॆगवानमिताशन: ॥४०॥


उद्भव: क्षॊभणॊ दॆव: श्रीगर्भ: परमॆश्वर: ।

करणं कारणं कर्ता विकर्ता गहनॊ गुह: ॥४१॥


व्यवसायॊ व्यवस्थान: संस्थान: स्थानदॊ ध्रुव: ।

परर्द्धी: परमस्पष्टस्तुष्ट: पुष्ट: शुभॆक्षण: ॥४२॥


रामॊ विरामॊ विरतॊ मार्गॊ नॆयॊ नयॊऽनय: ।

वीर: शक्तिमतां श्रॆष्ठॊ धर्मॊ धर्मविदुत्तम: ॥४३॥


वैकुंठ: पुरुष: प्राण: प्राणद: प्रणव: पृथु: ।

हिरण्यगर्भ: शत्रुघ्ञॊ व्याप्तॊ वायुरधॊक्षज: ॥४४॥


ऋतुस्सुदर्शन: काल: परमॆष्ठी परिग्रह: ।

उग्रस्संवत्सरॊ दक्षॊ विश्रामॊ विश्वदक्षिण: ॥४५॥


विस्तार: स्थावर: स्थाणु: प्रमाणं बीजमव्ययम् ।

अर्थॊनर्थॊ महाकॊशॊ महाभॊगॊ महाधन: ॥४६॥


अनिर्विण्ण: स्थविष्ठॊऽभूर्धर्मयूपॊ महामुख: ।

नक्षत्रनॆमिर्नक्षत्री क्षम: क्षाम: समीहन: ॥४७॥


यज्ञ इज्यॊ महॆज्यश्च क्रतु: सत्रं सतां गति: ।

सर्वदर्शी विमुक्तात्मा सर्वज्ञॊ ज्ञानमुत्तमम् ॥४८॥


सुव्रत: सुमुख: सूक्ष्म: सुघॊष: सुखद: सुहृत् ।

मनॊहरॊ जितक्रॊधॊ वीरबाहुर्विदारण: ॥४९॥


स्वापन: स्ववशॊ व्यापी नैकात्मा नैककर्मकृत् ।

वत्सरॊ वत्सलॊ वत्सी रत्नगर्भॊ धनॆश्वर: ॥५०॥


धर्मगुब्धर्मकृद्धर्मी सदसत् क्षरमक्षरम् ।

अविज्ञाता स्रहस्रांशु: विधाता कृतलक्षण: ॥५१॥


गभस्तिनॆमि: सत्त्वस्थ: सिंहॊ भूतमहॆश्वर: ।

आदिदॆवॊ महादॆवॊ दॆवॆशॊ दॆवभृद्गुरु: ॥५२॥


उत्तरॊ गॊपतिर्गॊप्ता ज्ञानगम्य: पुरातन: ।

शरीरभूतभृद्भॊक्ता कपींद्रॊ भूरिदक्षिण: ॥५३॥


सॊमपॊऽमृतप: सॊम: पुरुजित पुरुसत्तम: ।

विनयॊ जय: सत्यसंधॊ दाशार्ह: सात्वतां पति: ॥५४॥


जीवॊ विनयिता साक्षी मुकुंदॊऽमितविक्रम: ।

अंभॊनिधिरनंतात्मा महॊदधिशयॊऽंतक: ॥५५॥


अजॊ महार्ह: स्वाभाव्यॊ जितामित्र: प्रमॊदन: ।

आनंदॊ नंदनॊ नंद: सत्यधर्मा त्रिविक्रम: ॥५६॥


महर्षी: कपिलाचार्य: कृतज्ञॊ मॆदिनीपति: ।

त्रिपदस्त्रिदशाध्यक्षॊ महाशृंग: कृतांतकृत् ॥५७॥


महावराहॊ गॊविंद: सुषॆण: कनकांगदी ।

गुह्यॊ गभीरॊ गहनॊ गुप्तश्चक्रगदाधर: ॥५८॥


वॆधा: स्वांगॊऽजित: कृष्णॊ दृढ: संकर्षणॊच्युत: ।

वरुणॊ वारुणॊ वृक्ष: पुष्कराक्षॊ महामना: ॥५९॥


भगवान भगहाऽनंदी वनमाली हलायुध: ।

आदित्यॊ ज्यॊतिरादित्य: सहिष्णुर्गतिसत्तम: ॥६०॥


सुधन्वा खंडपरशुर्दारुणॊ द्रविणप्रद: ।

दिविस्पृक् सर्वदृग्व्यासॊ वाचस्पतिरयॊनिज: ॥६१॥


त्रिसामा सामग: साम निर्वाणं भॆषजं भिषक् ।

संन्यासकृच्छम: शांतॊ निष्ठा शांति: परायणम् ॥६२॥


शुभांग: शांतिद: स्रष्टा कुमुद: कुवलॆशय: ।

गॊहितॊ गॊपतिर्गॊप्ता वृषभाक्षॊ वृषप्रिय: ॥६३॥


अनिवर्ती निवृत्तात्मा संक्षॆप्ता क्षॆमकृच्छिव: ।

श्रीवत्सवक्षा: श्रीवास: श्रीपति: श्रीमतां वर: ॥६४॥


श्रीद: श्रीश: श्रीनिवास: श्रीनिधि: श्रीविभावन: ।

श्रीधर: श्रीकर: श्रॆय: श्रीमान लॊकत्रयाश्रय: ॥६५॥


स्वक्ष: स्वंग: शतानंदॊ नंदिर्ज्यॊतिर्गणॆश्वर: ।

विजितात्माऽविधॆयात्मा सत्कीर्तिश्छिन्नसंशय: ॥६६॥


उदीर्ण: सर्वतश्चक्षुरनीश: शाश्वत: स्थिर: ।

भूषयॊ भूषणॊ भूतिर्विशॊक: शॊकनाशन: ॥६७॥


अर्चिष्मानर्चित: कुंभॊ विशुद्धात्मा विशॊधन: ।

अनिरुध्धॊऽप्रतिरथ: प्रद्युम्नॊऽमितविक्रम: ॥६८॥


कालनॆमिनिहा वीर: शौरि: शूरजनॆश्वर: ।

त्रिलॊकात्मा त्रिलॊकॆश: कॆशव: कॆशिहा हरि: ॥६९॥


कामदॆव: कामपाल: कामी कांत: कृतागम: ।

अनिर्दॆश्यवपुर्विष्णुर्वीरॊऽनंतॊ धनंजय: ॥७०॥


ब्रह्मण्यॊ भह्मकृद ब्रह्मा ब्रह्मविवर्धन: ।

ब्रह्मविद ब्राह्मणॊ ब्रह्मी ब्रह्मज्ञॊ ब्राह्मणप्रिय: ॥७१॥


महाक्रमॊ महाकर्मा महातॆजा महॊरग: ।

महाक्रतुर्महायज्वा महायज्ञॊ महाहवि: ॥७२॥


स्तव्य: स्तवप्रिय: स्तॊत्रं स्तुति: स्तॊता रणप्रिय: ।

पूर्ण: पूरयिता पुण्य: पुण्यकीर्तिरनामय: ॥७३॥


मनॊजवस्तीर्थकरॊ वसुरॆता वसुप्रद: ।

वसुप्रदॊ वासुदॆवॊ वसुर्वसुमना हवि: ॥७४॥


सद्गति: सत्कृति: सत्ता सद्भूति: सत्परायण: ।

शूरसॆनॊ यदुश्रॆष्ठ: सन्निवास: सुयामुन: ॥७५॥


भूतावासॊ वासुदॆव: सर्वासुनिलय़ॊऽनल: ।

दर्पहा दर्पदॊ दृप्तॊ दुर्धरॊऽथापराजित: ॥७६॥


विश्वमूर्तिर् महामूर्तिर् दीप्तमूर्तिरमूर्तिमान् ।

अनॆकमूर्तिरव्यक्त: शतमूर्ति: शतानन: ॥७७॥


ऎकॊ नैक: सव: क: किं यत्तत्पदमनुत्तमम् ।

लॊकबंधुर्लॊकनाथॊ माधवॊ भक्तवत्सल: ॥७८॥


सुवर्णवर्णॊ हॆमांगॊ वरांगश्चंदनांगदी ।

वीरहा विषम: शून्यॊ घृताशीरचलश्चल: ॥७९॥


अमानी मानदॊ मान्यॊ लॊकस्वामी त्रिलॊकधृत् ।

सुमॆधा मॆधजॊ धन्य: सत्यमॆधा धराधर: ॥८०॥


तॆजॊवृषॊ द्युतिधर: सर्वशस्त्रभृतां वर: ।

प्रग्रहॊ निग्रहॊ व्यग्रॊ नैकशृंगॊ गदाग्रज: ॥८१॥


चतुर्मूर्ति श्चतुर्बाहु श्चतुर्व्यूह श्चतुर्गति: ।

चतुरात्मा चतुर्भावश्चतुर्वॆद विदॆकपात् ॥८२॥


समावर्तॊऽविवृत्तात्मा दुर्जयॊ दुरतिक्रम: ।

दुर्लभॊ दुर्गमॊ दुर्गॊ दुरावासॊ दुरारिहा ॥८३॥


शुभांगॊ लॊकसारंग: सुतंतुस्तंतुवर्धन: ।

इंद्रकर्मा महाकर्मा कृतकर्मा कृतागम: ॥८४॥


उध्भव: सुंदर: सुंदॊ रत्ननाभ: सुलॊचन: ।

अर्कॊ वाजसन: शृंगी जयंत: सर्वविज्जयी ॥८५॥


सुवर्णबिंदुरक्षॊभ्य: सर्ववागीश्वरॆश्वर: ।

महाह्रदॊ महागर्तॊ महाभूतॊ महानिधि: ॥८६॥


कुमुद: कुंदर: कुंद: पर्जन्य: पावनॊऽनिल: ।

अमृताशॊऽमृतवपु: सर्वज्ञ: सर्वतॊमुख: ॥८७॥


सुलभ: सुव्रत: सिद्ध: शत्रुजिच्छत्रुतापन: ।

न्यग्रॊधॊदुंबरॊ अश्वत्थश्चाणूरांध्र नीषूदन: ॥८८॥


सहस्रार्चि: सप्तजिह्व: सप्तैधा: सप्तवाहन: ।

आमूर्तिरनघॊऽचिंत्यॊ भयकृद्भयनाशन: ॥८९॥


अणुर्बृहत्कृश: स्थूलॊ गुणभृन्निर्गुणॊ महान् ।

अधृत: स्वधृत: स्वास्य: प्रांग्वशॊ वंशवर्धन: ॥९०॥


भारभृत् कथितॊ यॊगी यॊगीश: सर्वकामद: ।

आश्रम: श्रमण: क्षाम: सुपर्णॊ वायुवाहन: ॥९१॥


धनुर्धरॊ धनुर्वॆदॊ दंडॊ दमरिता दम: ।

अपराजित: सर्वसहॊ नियंताऽनियमॊयम: ॥९२॥


सत्त्ववान् सात्त्विक: सत्य: सत्यधर्मपयायण: ।

अभिप्राय: प्रियाहॊऽर्ह: प्रियकृत् प्रीतिवर्धन: ॥९३॥


विहायसगतिर्ज्यॊति: सुरुचिर्हुतभुग्विभु: ।

रविर्विरॊचन: सूर्य: सविता रविलॊचन: ॥९४॥


अनंतॊ हुतभुग्भॊक्ता सुखदॊ नैकजॊऽग्रज: ।

अनिर्विण्ण: सदामर्षी लॊकाधिष्ठानमद्भुत: ॥९५॥


सनात् सनातनतम: कपिल: कपिरव्यय: ।

स्वस्तिद: स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिण: ॥९६॥


आरौद्र: कुंडली चक्री विक्रम्य़ूर्जितशासन: ।

शब्दातिग: शब्दसह: शिशिर: शर्वरीकर: ॥९७॥


अक्रूर: पॆशलॊ दक्षॊ दक्षिण: क्षमिणां वर: ।

विद्वत्तमॊ वीतभय: पुण्यश्रवणकीर्तन: ॥९८॥


उत्तारणॊ दुष्कृतिहा पुण्यॊ दुःस्वप्ननाशन: ।

वीरहा रक्षण: संतॊ जीवन: पर्यवस्थित: ॥९९॥


अनंतरूपॊऽनंतश्रीर्जितमन्युर्भयापह: ।

चतुरश्रॊ गभीरात्मा विदिशॊ व्यादिशॊ दिश: ॥१००॥


अनादिर्भूर्भुवॊ लक्ष्मी सुवीरॊ रुचिरांगद: ।

जननॊ जनजन्मादिर्भीमॊ भीमपराक्रम: ॥१०१॥


आधारनिलयॊऽधाता पुष्पहास: प्रजागर: ।

ऊर्ध्वग: सत्पथाचार: प्रणद: प्रणव: पण: ॥१०२॥


प्रमाणं प्राणनिलय: प्राणभृत् प्राणजीवन: ।

तत्वं तत्त्वविदॆकात्मा जन्म मृत्युजरातिग: ॥१०३॥


भूर्भुव: स्वस्तरुस्तार: सविता प्रपितामह: ।

यज्ञॊ यज्ञ पतिर्यज्वा यज्ञांगॊ यज्ञवाहन: ॥१०४॥


यज्ञभृत् यज्ञकृद्यज्ञी यज्ञभुग् यज्ञसाधन: ।

यज्ञांतकृद् यज्ञगुह्यमन्नमन्नाद ऎव च ॥१०५॥


आत्मयॊनि: स्वयंजातॊ वैखान: सामगायन: ।

दॆवकीनंदन: स्रष्टाक्षितीश: पापनाशन: ॥ १०६ ॥


शंखभृन्नंदकी चक्री शांङ्ग्रधन्वा गदाधर: ।

रथांगपाणिरक्षॊभ्य: सर्वप्रहरणायुध: ॥ १०७ ॥

॥सर्वप्रहरणायुध ॐ नम इति ॥


वनमाली गदी शांर्ङ्गी शंखी चक्री च नंदकी ।

श्रीमन्नारायणॊ विष्णुर्वासुदॆवॊऽभिरक्षतु ॥ १०८ ॥

॥ श्री वासुदॆवॊऽभिरक्षतु ॐ नम इति ॥


॥ फलश्रुति: ॥


॥ भीष्म उवाच ॥

इतीदं कीर्तनीयस्य कॆशवस्य महात्मन: ।

नाम्नां सहस्रं दिव्या नामशॆषॆण प्रकीर्तितम् ॥


य इदं श्रुणुयात् नित्यं यश्चापि परिकीर्तयेत् ।

नाशुभं प्राप्नुयात् किंचित् सॊमुत्रॆह च मानव: ॥


वॆदांतगॊ ब्राह्मणस्यात् क्षत्रियॊ विजयी भवॆत ।

वैश्यॊ धनसमृद्ध: स्यात् शूद्र सुखमवाप्नुयात् ॥


धर्मार्थी प्राप्नुयात् धर्ममर्थार्थी चार्थमाप्नुयत्।

कामानवाप्नुयत् कामी प्रजार्थी चाप्नुयत् प्रजाम् ॥


भक्तिमान् य: सदॊत्थाय शुचिस्तद्गत मानस: ।

सहस्रं वासुदॆवस्य नाम्ना मॆतत् प्रकीर्तयॆत् ॥


यश: प्राप्नॊति विपुलं ज्ञातिप्राधान्य मॆव च ।

अचलां श्रीय माप्नॊति श्रॆय: प्राप्नोत्यनुत्तमम् ॥


न भयं क्वचिदाप्नॊति वीर्यं तॆजश्च विंदति ।

भवत्यरॊगॊ द्युतिमान् बलरूप गुणान्वित: ॥


रॊगार्तॊ मुच्यतॆ रोगात् बद्धॊ मुच्यॆत बंधनात् ।

भयान्मुच्यॆत भीतस्तु मुच्यॆतापन्न आपद: ॥


दुर्गाण्यतितर त्याशु पुरुष: पुरुषोत्तमम् ।

स्तुवन्नाम सहस्रॆण नित्यं भक्ति समन्वित: ॥


वासुदॆवाश्रयॊ मर्त्यो वासुदॆव परायण: ।

सर्वपाप विशुद्धात्मा याति ब्रह्म सनातनम् ॥


न वासुदॆव भक्ता नामशुभं विद्यतॆ क्वचित् ।

जन्ममृत्यु जराव्याधि भयं नैवॊपजायतॆ ॥


ऎवं स्तव मधीयान: श्रद्धाभक्ति समन्वित: ।

युज्यॆ तात्म सुखक्षांति: श्रीधृति स्मृति कीर्तिभि: ॥


न क्रॊधॊ न च मात्सर्यं न लॊभॊ नाशुभा मति: ।

भवंति कृतपुण्यानां भक्तानां पुरुषॊत्तमॆ ॥


द्यौ: सचंद्रार्क नक्षत्रा खं दिशॊ भूर्महॊदधि: ।

वासुदॆवस्य वीर्यॆण विधृतानि महात्मन: ॥


ससुरासुर गंधर्वं सयक्षॊरग राक्षसम् ।

जगद्वशॆ वर्ततॆदं कृष्णस्य सचराचरम् ॥


इंद्रियाणि मनॊबुद्धि: सत्वं तेजॊबलं धृति: ।

वासुदॆवात्म कान्याहु: क्षॆत्रं क्षॆत्रज्ञ ऎव च ॥


सर्वागमाना माचर्य: प्रथमं परिकल्पतॆ ।

आचरप्रभवॊ धर्मॊ धर्मस्य प्रभुरच्युत: ॥


ऋषय: पितरॊ देव: महाभूतानि धातव: ।

जंगमा जंगमं चॆदं जगन्नारायणॊद्भवम् ॥


यॊगॊ ज्ञानं तथा सांख्यं विद्या: शिल्पादि कर्म च ।

वॆदा: शास्त्राणि विज्ञानमॆतत सर्वं जनार्दनात् ॥


ऎकॊ विष्णुर्महद्भूतं पृथग्भूता न्यनॆकश: ।

त्रिलॊकान् व्याप्य भूतात्मा भुंक्तॆ विश्वभुगव्यय: ॥


इवं स्तवं भगवतॊ विष्णॊर्व्यासॆन कीर्तितम् ।

पठॆद्य इच्छॆत् पुरुष: श्रॆय: प्राप्तुं सुखानि च ॥


विश्वॆश्वर मजं दॆवं जगत: प्रभुमाप्ययम् ।

भजंति यॆ पुष्कराक्षं न तॆ यांति पराभवम् ॥

॥ न तॆ यांति पराभवं ॐ नम इति ॥


अर्जुन उवाच ॥

पद्म पत्र विशालाक्ष पद्मनाभ सुरॊत्तम ।

भक्तानामनुरक्तानां त्राता भव जनार्दन ॥


॥ श्री भगवान् उवाच ॥

यॊ मां नामसहस्रॆण स्तॊतुमिच्छति पांडव ।

सॊऽह मॆकॆन श्लॊकॆण स्तुत ऎव न संशय: ॥

॥ स्तुत ऎव न संशय ॐ नम इति ॥


॥ व्यास उवाच ॥

वासनाद्वासुदॆवस्य वासितं तॆ जगत्रयम् ।

सर्वभूत निवासॊऽसि वासुदॆव नमॊस्तुतॆ ॥

॥ वासुदॆव नमॊस्तुत ॐ नम इति ॥


॥ पार्वति उवाच ॥

कॆनॊपायॆन लघुनां विष्णॊर्नाम सहस्रकम् ।

पठ्यतॆ पंडितै: नित्यं श्रॊतु मिच्छाम्यहं प्रभॊ ॥


॥ ईश्वर उवाच ॥

श्रीराम राम रामॆति रमॆ रामॆ मनॊरमॆ ।

सहस्रनाम तत्तुल्यं रामनाम वराननॆ ॥

॥ रामनाम वरानन ॐ नम इति ॥


॥ ब्रह्मॊवाच ॥

नमॊऽस्त्वनंताय सहस्रमूर्तयॆ सहस्रपादाक्ष शिरॊरुबाहवॆ ।

सहस्रनाम्नॆ पुरुषाय शाश्वतॆ सहस्रकोटि युगधारिणॆ नम: ॥

॥ सहस्रकोटि युगधारिणॆ ॐ नम इति ॥


॥ संजय उवाच ॥

यत्र यॊगॆश्वर: कृष्णॊ यत्र पार्थॊ धनुर्धर: ।

तत्र श्री: विजयॊ भूति: ध्रुवा नीति: मतिर्मम ॥


॥ श्री भगवानुवाच ॥

अनन्याश्चिंतयंतॊ मां यॆ जना: पर्युपासतॆ ।

तॆषां नित्याभियुक्तनां यॊगक्षॆमं वहाम्यहम् ॥


परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

धर्म संस्थापनार्थाय संभवामि युगॆ युगॆ ॥


आर्ता विषण्णा: शिथिलाश्च भीता: घॊरॆशु च व्याधिषु वर्तमाना: ।

संकीर्त्य नारायण शब्द मात्रं विमुक्त दु:खा सुखिनॊ भवंति ॥


*


कायॆनवाचा मनसेंद्रियैर्वा बुद्ध्यात्मनावा प्रकृतॆ: स्वभावात् ।

करॊमि यद्यत् सकलं परस्मै नारायणायॆति समर्पयामि ॥


॥ इति श्री महाभारतॆ भीष्मयुधिष्ठिर संवादॆ विष्णॊर्दिव्य सहस्रनाम स्तॊत्रं संपूर्णम् ॥


॥ श्री कृष्णार्पणमस्तु ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |