contact@sanatanveda.com

Vedic And Spiritual Site


Hanuman Ashtottara Shatanamavali in Hindi | 108 Names of Hanuman

Hanuman Ashtottara Shatanamavali in Hindi

 

॥ श्री आंजनॆय अष्टॊत्तर शतनामावली ॥

 

******

 

ૐ श्री आंजनॆयाय नमः ।

ૐ महावीराय नमः ।

ૐ हनुमतॆ नमः ।

ૐ मारुतात्मजाय नमः ।

ૐ तत्त्वज्ञानप्रदाय नमः ।

ૐ सीतादॆविमुद्राप्रदायकाय नमः ।

ૐ अशॊकवनिकाच्छॆत्रॆ नमः ।

ૐ सर्वमायाविभंजनाय नमः ।

ૐ सर्वबंधविमॊक्त्रॆ नमः ।

ૐ रक्षॊविध्वंसकारकाय नमः ॥ १० ॥

ૐ परविद्यापरिहाराय नमः ।

ૐ परशौर्यविनाशनाय नमः ।

ૐ परमंत्रनिराकर्त्रॆ नमः ।

ૐ परयंत्रप्रभॆदकाय नमः ।

ૐ सर्वग्रह विनाशिनॆ नमः ।

ૐ भीमसॆनसहायकृतॆ नमः ।

ૐ सर्वदुःखहराय नमः ।

ૐ सर्वलॊकचारिणॆ नमः ।

ૐ मनॊजवाय नमः ।

ૐ पारिजातधृममूलस्थाय नमः ॥ २० ॥

ૐ सर्वमंत्र स्वरूपवतॆ नमः ।

ૐ सर्वतंत्र स्वरूपिणॆ नमः ।

ૐ सर्वयंत्रात्मकाय नमः ।

ૐ कपीश्वराय नमः ।

ૐ महाकायाय नमः ।

ૐ सर्वरॊगहराय नमः ।

ૐ प्रभवॆ नमः ।

ૐ बलसिद्धिकराय नमः ।

ૐ सर्वविद्यासंपत्प्रदायकाय नमः ।

ૐ कपिसॆनानायकाय नमः ॥ ३० ॥

ૐ भविष्यच्चतुराननाय नमः ।

ૐ कुमारब्रह्मचारिणॆ नमः ।

ૐ रत्नकुंडलदीप्तिमतॆ नमः ।

ૐ चंचलद्वाल सन्नद्धलंबमान शिखॊज्ज्वलाय नमः ।

ૐ गंधर्वविद्यातत्त्वज्ञाय नमः ।

ૐ महाबलपराक्रमाय नमः ।

ૐ कारागृहविमॊक्त्रॆ नमः ।

ૐ शृंखलाबंधमॊचकाय नमः ।

ૐ सागरॊत्तारकाय नमः ।

ૐ प्राज्ञाय नमः ॥ ४० ॥

ૐ रामदूताय नमः ।

ૐ प्रतापवतॆ नमः ।

ૐ वानराय नमः ।

ૐ कॆसरीपुत्राय नमः ।

ૐ सीताशॊकनिवारणाय नमः ।

ૐ अंजनागर्भसंभूताय नमः ।

ૐ बालार्कसदृशाननाय नमः ।

ૐ विभीषण प्रियकराय नमः ।

ૐ दशग्रीव कुलांतकाय नमः ।

ૐ लक्ष्मणप्राणदात्रॆ नमः ॥ ५० ॥

ૐ वज्रकायाय नमः ।

ૐ महाद्युतयॆ नमः ।

ૐ चिरंजीविनॆ नमः ।

ૐ रामभक्ताय नमः ।

ૐ दैत्यकार्यविघातकाय नमः ।

ૐ अक्षहंत्रॆ नमः ।

ૐ कांचनाभाय नमः ।

ૐ पंचवक्त्राय नमः ।

ૐ महातपसॆ नमः ।

ૐ लंकिणीभंजनाय नमः ॥ ६० ॥

ૐ श्रीमतॆ नमः ।

ૐ सिंहिकाप्राणभंजनाय नमः ।

ૐ गंधमादनशैलस्थाय नमः ।

ૐ लंकापुरविदाहकाय नमः ।

ૐ सुग्रीवसचिवाय नमः ।

ૐ धीराय नमः ।

ૐ शूराय नमः ।

ૐ दैत्यकुलांतकाय नमः ।

ૐ सुरार्चिताय नमः ।

ૐ महातॆजसॆ नमः ॥ ७० ॥

ૐ रामचूडामणिप्रदाय नमः ।

ૐ कामरूपिणॆ नमः ।

ૐ पिंगलाक्षाय नमः ।

ૐ वार्धिमैनाकपूजिताय नमः ।

ૐ कबलीकृतमार्तांडमंडलाय नमः ।

ૐ विजितॆंद्रियाय नमः ।

ૐ रामसुग्रीवसंधात्रॆ नमः ।

ૐ महिरावणमर्दनाय नमः ।

ૐ स्फटिकाभाय नमः ।

ૐ वागधीशाय नमः ॥ ८० ॥

ૐ नवव्य़ाकृतीपंडिताय नमः ।

ૐ चतुर्बाहवॆ नमः ।

ૐ दीनबंधवॆ नमः ।

ૐ महात्मनॆ नमः ।

ૐ भक्तवत्सलाय नमः ।

ૐ संजीवननगाहर्त्रॆ नमः ।

ૐ शुचयॆ नमः ।

ૐ वाग्मिनॆ नमः ।

ૐ दृढव्रताय नमः ।

ૐ कालनॆमिप्रमथनाय नमः ॥ ९० ॥

ૐ हरिमर्कट मर्कटाय नमः ।

ૐ दांताय नमः ।

ૐ शांताय नमः ।

ૐ प्रसन्नात्मनॆ नमः ।

ૐ शतकंठ मदापहृतॆ नमः ।

ૐ यॊगिनॆ नमः ।

ૐ रामकथालॊलाय नमः ।

ૐ सीतान्वॆषण पंडिताय नमः ।

ૐ वज्रदंष्ट्राय नमः ।

ૐ वज्रनखाय नमः ॥ १०० ॥

ૐ रुद्रवीर्यसमुद्भवाय नमः ।

ૐ इंद्रजित्प्रहितामॊघ ब्रह्मास्त्रविनिवारकाय नमः ।

ૐ पार्थध्वजाग्रसंवासिनॆ नमः ।

ૐ शरपंजरभॆदकाय नमः ।

ૐ दशबाहवॆ नमः ।

ૐ लॊकपूज्याय नमः ।

ૐ जांबवत्प्रीतिवर्धनाय नमः ।

ૐ सीतासमॆतश्रीराम पादसॆवा दुरंधराय नमः ॥ १०८ ॥

 

॥ इती श्री आंजनॆय अष्टॊत्तर शतनामावली संपूर्णम् ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |